Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
प्रमेयचन्द्रिकाटीका श०९:०३४०१ पुरुषाश्यादिहननतद्वैरवन्धनिरूपणम् १४७ हे भदन्त ! तत्-अथ केनार्थेन अश्वं धनन् पुरुषः, अधमपि हन्ति, नो अश्वमपि हन्ति ? भगवान् पूवोक्तमेव हेतुं प्रतिपादयितुमाह-'अट्ठो तहेव' हे गौतम ! अर्थस्तथैव-पूर्वोक्तएव, तथाच अश्व नतः पुरुषस्य एवं मनसि भवति-अहं खलु एकम् अश्वमेव हन्मि, किन्तु एकम् अश्व धन् अनेकान् जीवान् हन्ति, एकस्याश्वस्य व्यापादनेन तदाश्रित तदायत्तयुकादिजीवानामपि व्यापादनसम्भवात् । ‘एवं हत्थि', सीहं, वग्धं, जाव चिल्ललगं' एवं पुरुषाश्ववदेव कश्चित्पुरुषो हस्तिनम् , सिंहम् , व्याघ्रम् , यावत् चिल्ललकम् , अत्र यावत्पदेन-“विगं, दीवियं, अच्छं, तरच्छं, परासरं, सियालं, विरालं सुणगं कोलसुणगं कोकंतियं ससग" और दसरे जीवोंको भी मारता है । ' से केणडेणं 'हे भदन्त ! ऐसा आप किस कारणसे कहते हैं कि घोडेकी हत्या करता हुआ मनुष्य घोड़ेको भी मारता है, और उस समय वह घोडेसे भिन्न और भी जीवोंको मारता है ? इस प्रश्न के उत्तर प्रभु कहते हैं 'अट्ठो तहेव' हे गौतम! इस विषय में उत्तर पहिले जैसा ही जानना चाहिये तथाचघोडेकी हत्या करते हुए उस मारक मनुष्यके मन में ऐसा विचार रहता है कि मैं इस समय केवल घोडे कोही मार रहा हूँ परन्तु वह एक घोडेको मारता हुआ भी अनेक जोवोंकी हत्या करता है, क्योंकि एक घोडेके मारने पर उस घोडे के आश्रित रहे हुए या उसके आधीन रहे हए अनेक यूकादि जीवोंका भी विघात हो जाता है एवं हस्थि, सीह, वग्छ, जाव चिल्ललगं' पुरुष एवं अश्वकी तरहही यदि कोई पुरुष हाथीको, शेरको, व्याघका, यावत् 'विगं, दीवियं, अच्छं, तरच्छं,
गौतम स्वाभाना प्रश्न-" से केणखूण." 3 महन्त ! भा५ ।। ४.२६ કારણે એવું કહો છો કે ઘડાની હત્યા કરતે પુરુષ ઘડાને પણ હણે છે અને સાથે સાથે ઘેડ સિવાયના જીવોને પણ હણે છે?
मडावीर प्रसुन उत्तर-“ अट्ठो तहेव" गौतमतनु ४२५ ५ मा કહ્યા પ્રમાણે જ સમજવું. એટલે કે ઘોડાની હત્યા કરનારા તે પુરુષના મનમાં એ વિચાર આવે છે કે હું અત્યારે એક ઘેડાની જ હત્યા કરી રહ્યો છું, પરન્તુ એક ઘેડાની હત્યા કરતે તે પુરુષ ઘેડાની હત્યા કરવા ઉપરાંત બીજા અનેક જીવોની પણ હત્યા કરતા હોય છે, કારણ કે તે ઘડાના શરીરનો આશ્રય કરીને રહેલાં અનેક જૂ, લીખ આદિ જીવોને પણ સાથે સાથે વિઘાત थ जय छे.
एवं हत्थिं, सीई, वग्ध, जाव चिल्ललग" ५२५ मने अश्वनी भहाथी, सिं, पाध, “ विग, दीवियं, अच्छं, तरच्छ, परासरं, सियालं, विरालं,
श्री. भगवती सूत्र : ८