Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५४
भगवतीय भवति, · अहवा पुरुषवेरेण य, णो पुरिसवेरेहिय पुढे ' अथवा पुरुषः पुरुष धनन् पुरुषवैरैरैणच, नो पुरुषवैश्च स्पृष्ठो भवति, तथा च पुरुषस्य हतत्वात् नियमतः स पुरुषववजन्यमापन सम्बद्धो भाति इति प्रथमो विकल्पः १॥ अथव तत्र यदि जीवान्तरमपि हतं भवति तदा पुरुपौरेण, नो पुरुषवैरेण च सम्बद्रो भवति इति द्वितीयो विकल्पः, २ यदि तु तत्र बहनो जीराहतास्तदा पुरुषवरेण च नो पुरुषवैरैश्च सम्बद्धो भवति इति तृतीयो विकल्पः ३। ' एवं जाव चिल्लागं जाय अहवा चिल्ललगवेरेण य, णो चिल्ललगवेरेहि य पुढे' एवं पूर्वोक्तरोत्या पुरुषः खलु अश्वम् एवं यावत् हस्त्यादिकचिल्लल पर्यन्तं जीवजातं धनन् किम् अश्वबैरेण इस्त्यादि चिल्ललका (चिता इति प्रसिद्धः वैरेण) वा स्पृष्टो भवति ? किंचा अश्वादि कारण वह पुरुष नियमत: पुरुषवध जन्य पार से संबद्ध होता है ऐसा यह प्रथम विकल्प है, उसमें यदि अन्य जीव भी मर जाता है तब वह हन्ता पुरुषवध जन्यपाप से भी संबद्ध होता है और नो पुरुषवध जन्य पाप से भी संबद्ध होता है ऐसा यह द्वितीय विकल्प है, यदि उसमें हन्ता से उस पुरुष के वध के साथ २ अन्य और भी अनेक जीव मर जाते हैं ऐसी स्थिति में वह मनुष्य उस पुरुष के वध जन्य पाप से भी लिप्त होता है और उन अनेक जीवों के वध जन्य अनेक पापों से उपलिप्त होता है, ऐसा यह तृतीय विकल्प है। ' एवं आसं एवं जाव चिल्ललगं जाव अहवा चिल्ललग वेरेण य, णो चिल्ललगवेरेहि य पुढे' इसी प्रकार पूर्वोक्त रीति से वह पुरुष अश्व की यावत् हस्ती आदिक चिल्ललक पर्यन्त जीवों को हिंसा करता हुआ क्या अश्व वध (૧) તેના દ્વારા પુરુષની હત્યા થઈ જવાથી તે વ્યક્તિ નિયમતઃ પુરુષ વધ જન્ય પાપથી સંબદ્ધ થાય છે. (૨) પુરુષની હત્યા કરતાં કરતાં કંઈ એક જીવની હત્યા થઈ જાય તે તે હત્યા કરનાર વ્યકિત પુરુષ વધ જન્ય પાપથી પણ સંબદ્ધ થાય છે. અને “ને પુરુષ” (તે પુરુષ સિવાય એક જીવ)ના વધજન્ય પાપથી પણ સંબદ્ધ થાય છે. (૩) જે તે વ્યક્તિ દ્વારા તે પુરુષને વધ કરતી વખતે અનેક અન્ય જીને પણ ઘાત થઈ જાય, તે તે વ્યકિત તે પુરુષને વધજન્ય પાપથી પણ સંબદ્ધ થાય છે.
“ एव आसं एवं जाव चिल्ललग जाव अहवा चिल्ललगवेरेण य, णो चिल्ललगवेरेहि पुढे" .१ प्रमाणे मश्व, हाथी माहि यित्ता ५-तना જીની હત્યા કરનાર પુરુષના વિષયમાં પણ પ્રશ્નોત્તર રૂપ આલાપ સમજવા એટલે કે અશ્વ, હાથી આદિ ચિત્તા પર્યતના ઉપયુકત જીની હત્યા કરનાર
श्रीभगवती.सत्र: ८