Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटोका श०९उ०३४सू०२ पृथिवीकायिकादीनामानप्राणादिनिरूपणम् ६५७
___ पृथिवीकायिकादिविशेफ्वक्तव्यता। मूलम् --" पुढविकाइए णं भंते ! पुढविकायं चेव आणइ. वा, पाणइ वा, ऊसलइ वा, नीससइ वा ? हंता गोयमा? पुढविकाइए पुढविकाइयं चेव आणइ वा, जाव नीससइ वा। पुढविकाइए णं भंते ! आउकाइयं आणइ वा, जाव नीत. सइ ? हंता, गोयमा ! पुढविकाइए आउकाइयं आणइ था, जाव नीससइ वा । एवं तेउकाइयं वाउकाइयं, एवं वणस्सइकाइयं । आउकाइएणं भंते ! पुढविकाइयं आणइ वा, पाणमइ वा ? एवं चेत्र आउकाइएणं भंते ! आउकाइयं चेव आणइ वा ? एवं चेव, एवं तेउवाउवणस्सइकाइयं । तेऊ काइए णं भंते ! पुढविकाइयं आणमइ वा ? एवं जाव वणस्सइकाइए णं भंते ! वणस्सइकाइयं चेव आणमइ वा तहेवा पुढविकाइए णं भंते ! पुढविकाइयं चेत्र आणमाणे वा, पाणमाणे वा, ऊलसमाणे वा, नीससमाणे वा, कइकिरिए ? गोयमा ! सिय तिकिरिए, सिय चउकिरिए, सिय पंचकिरिए, पुढविकाइए णं भंते ! आउकाइयं आणमाणे वा, पाणमाणे वा, ऊसलमाणे वा नीससमाणे वा कइकिरिए ? एवं चैत्र । एवं जाव वगस्पइकाइयं । एवं आउकाइएणवि सवे वि भाणियवा, एवं ते उकाइएण वि, एवं वाउकाइएण वि, जाव जन्य पाप से तो नियम से बंधता ही है साथ में वह उस ऋषि से भिन्न अनेक जीवों के वध जन्य पापों से भी संबद्ध होता है अर्थात् अनंत जीवों की हिंसाजन्य पापसे उपलिप्त होता है । सू० १ ॥ અવશ્ય બને જ છે અને સાથે સાથે તે મુનિ સિવાયના અન્ય જીવોના વધ જન્ય પાપને પણ બંધક બને છે. સૂ ૦૧ છે
श्री. भगवती सूत्र : ८