Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 670
________________ प्रमेयचन्द्रिकाटीकाश०९उ०३४सू०२ पृथिवीकायिकादिनामानप्राणादीनिरूपणम् ६५९ 'पुढविकाइएणं भने ! पुढ विकाइयं चेव आगमइ वा, पाणपइ वा, ऊससइ वा, नीससइ वा ?' गौतमः पृच्छति-हे भदन्त ! पृथिवीकायिकः खलु जीकः पृथिवीकायिकमेव जीवम् आनिति वा ? किं तद्रूपम् उच्चास करोति ? माणिति वा ? किं तद्रूपं प्रकृष्टोच्छासं करोति ?, उच्चसिति वा ? किम् उवासं करोति ?, निःश्वसिति वा ? किं निःश्वासं करोति ? तथा च पृथिवीकायिकः पृथिवीकायिः कम् आनप्राणरूपेग श्वासोश्वासरूपेण किम् गृह्णाति, मुञ्चति च, भगवानाह'हंता, गोयमा ! पुठविकाइए पुढविकाइयं चेव आणमइ वा जाव नीससइ वा' हे गौतम ! हन्त, सत्यम् , पृथिवीकायिकः खलु पृथिवीकायिकमेव आनिति चा-तद्रपमुच्चासं करोति यावत् - माणिति वा-तद्रूपं प्रकृष्टोछासं करोति उज्छवसिति वा, निःश्वसिति वा, तद्रूपोच्छवासनिःश्वासं करोति इत्यर्थः, पृथिवीकी वक्तव्यता यहां कही है-' पुढविकाइए णं भंते ! पुढविकाइयं व आणइ वा, पाणइ वा, ऊसतइ वा, नीससइ वो' यहाँ पर गौत. मने प्रभु से ऐसा पूछा है, हे भदन्त ! पृथिवीकायिक जीव पृथिवीका. यिक जीव को ही क्या उछासरूप से करता है प्रकृष्ट उच्छ्वासरूप से करता है ? उच्छ्वास रूप से करता है ? निःश्वासरूप से करता है ? अर्थात् पृथिवीकायिक जीव पृथिवीकायिक जीव को ही अपने श्वासो. च्छ्वासरूप से ग्रहण करता है क्या ? और उसे ही निश्वासरूप से वह छोड़ता है क्या ? इसके उत्तर में प्रभु कहते हैं-'हंता, गोयमा' हाँ गौतम ! 'पुढविकाहए पुढविकाइयं चेय आणइ वा जाव णीस सह वा' पृथिवीकायिक जीव पृधिवोकायिक जीव को ही अपने श्वासोच्छ्वास में लेता है और उसे ही वह निःश्वासरूप में छोड़ता થતી હોય છે, તેથી સૂત્રક રે તે બંનેની વકતવ્યતાનું આ સૂત્રમાં પ્રતિપાદન કર્યું છે આ વિષયને અનુલક્ષીને ગૌતમસ્વામી મહાવીર પ્રભુને એવો પ્રશ્ન પૂછે છે 2-" पुढविक्काइए णं भंते ! पुढ विक्काइयं चेत्र आणइ था, पाणइ वा, ऊससइ वा, नीससइ वा ?" भगवन् ! पृथ्वी4 0 श. પૃથ્વીકાયિક જીવને જ ઉચ્છવાસ રૂપે ગ્રહણ કરે છે, પ્રકૃચ્છવાસ રૂપે ગ્રહણ કરે છે? નિઃશ્વાસ રૂપે છેડે છે? પ્રકૃષ્ટ નિઃશ્વાસ રૂપે છેડે છે? એટલે કે પૃથ્વીકાયિક જીવ શું પૃથકાયિક જીવતે જ પિતાના શ્વાસે છવાસ રૂપે ગ્રહણ કરે છે? અને શું તેને જ તે નિઃશ્વ સ રૂપે બહાર કાઢે છે. मडावी२ प्रभुने। उत्तर-हंता, गोयमा ! पुढ विकाइए पुढवि. काइयं चेव आणइ वा, जाव णोससह वा” |, गौतम! ५वी4ि3 अपने જ પિતાના શ્વાસોચ્છવાસમાં લે છે અને તેને જ તે નિઃશ્વ સ રૂપે બહાર श्रीभगवती. सूत्र: ८

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685