Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
भगवती सूत्रे
वणस्सइकाइए णं भंते ! वणस्सइकाइयं चेव आणमाणे वा ? पुच्छा, गोयमा ! सिय तिकिरिए, सिय चउकिरिए, सियपंचकरिए || सू० २ ॥
६५८
"
छाया - पृथिवीकायिकः खलु भदन्त । पृथिवीकायिकमेव आनिति वा, प्राणिति वा, उछ्वसिति वा, निःश्वसिति वा ? हन्त, गौतम ! पृथिवीकायिकः पृथिवीकायिकमेव निति वा, यावत् निःश्वसिति वा । पृथिवीकायिकः खलु भदन्त ! अकायिकम् आनिति वा यावत् निःश्वसिति वा ? हन्त गौतम | पृथिवीकायिकः अकायिकम् आनिति वा, यावत् निःश्वसिति वा, एवं तेजस्कायिकम्, वायुकायिकम् एवं वनस्पति कायिकम् । अष्कायिकः खलु भदन्त ! पृथिवीकायिकम् आनिति वा, प्राणिति वा ? एवमेव अष्कायिकः खलु भदन्त ! अष्कायिक मे निति वा ? एवमेव । एवं तेजोवायुवनस्पतिकायिकम् । तेजस्कायिकः खलु भदन्त ! पृथिवीकायिकम् आनिति वा ? एवं यावत् वनस्पतिकायिकः खलु भदन्त । वनस्पतिकायिकमेत्र आनिति वा, तथैत्र, पृथिवीकायिकः खलु भदन्त ! पृथिवीकायिकमेव आनन्, प्राणन् वा, उच्छ्वसन् वा निःश्वसन् वा, कतिक्रियः ? गौतम ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः । पृथिवीकायिकः खलु भदन्त ! अष्कायिकम् आनन् वा, प्राणन् वा, उच्छ्सन् वा, निःश्वसन् वा कतिक्रियः ? एवमेव एवं यावत् वनस्पतिकायिकम् । एवम् अपूकायिविकेनापि सर्वेऽपि भणितव्याः । एवं तेजस्कायिकेनापि एवं वायुकायिके. नापि, यावत् वनस्पतिकायिकः खलु भदन्त ! वनस्पतिकायिकमेव अनन् वा० ? पृच्छा ? गौतम ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः ||० २ ॥
टीका - हननाधिकारात्, तस्य च हननस्य अनन प्राणनोच्छ्वासादि वियोग . रूपतया अनन प्राणनोच्छ । सादि वक्तव्यतामाह-' पुढ विकाइरणं भंते ! इत्यादि, पृथिवीकायिकादिविशेषवक्तव्यता
6
' पुढविकाइए णं भंते! पुढविकाइयं चेव' इत्यादि । टीकार्थ- यहां हनन का अधिकार चल रहा है, श्वासोच्छ्वास एवं निःश्वास ये दोनों कियाएँ हननरूप होती हैं, अतः सूत्रकारने इन दोनों
પૃથ્વીકાયક વગેરે જીવેાની વિશેષ વક્તવ્યતા—
पुढविकाइए णं भंते ! पुढविकाइयं चेव " छत्याहि
टीडार्थ — इतन ( हत्या, लव हिंसा )नो अधिकार यासी रह्यो छे. શ્વાસોચ્છ્વાસ અને નિઃશ્વાસ, એ બન્ને ક્રિયાઓ દ્વારા પણ જીવેની વિરાધના
શ્રી ભગવતી સૂત્ર : ૮
Loading... Page Navigation 1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685