Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 661
________________ ६५० भगवतीस पाणहन्नुः पुरुषस्य, एवं वक्ष्यमाणरीत्या विचारः समुत्पयते यत्-एवं खलु अहम् एकम् अन्यतरम् एकतरम् त्रसं पाणं हन्मि, किंतु ' से णं एगं तसं पाणं हणमाणे अगेगे जीवे हणइ ' स खलु त्रसपाणहन्ता पुरुषः एकम् अन्यतरम् एकतरम् त्रसं पाणं वन् अनेकान् जीवान् हन्ति, सनीवहनने तदेकाश्रित सर्वत्र सनीवहननात् , ' से तेणद्वेणं गोयमा ! तं चेव एए सब्वेवि एक्कामा' हे गत ! तत् तेनार्थेन तदेव-पूर्वोक्तवदेव । तथाच एते हस्त्यादयः चिल्लल पर्यन्ताः सवेऽपि एक गमाः महशामिलापाः अबसेयाः । गौतमः पुनः पृच्छति'पुरिसे णं भंते ! इसि हणमाणे किं इसिं हणइ. णो इसी इणइ ?' हे भदन्त ! उत्तरमें प्रभुने कहा-'गोयमा' हे गोतम ! ' तस्स णं एवं भवइ-एवं खलु अहं एगं अन्नयरं तसं पाणं हगामि' उप्त एक त्रस प्राणीके मारने में प्रवृत हुए उस मनुष्यके मन में ऐसा विचार रहता है कि मैं इस एकही प्राप्त जीवको मार रहा हूँ, किन्तु ' से एगं अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणइ' वह एक त्रस जीवकों मारता हुआ अनेक और भी प्रस जीवोंका विधान करता है। क्योंकि उस स जीवके आश्रित और भी अनेक त्रस जीव रहते हैं अतः उस एक त्रसके मारने पर उन आश्रित अनेक त्रस जीवोंका विधात हो जाता है। ' से तेजष्टेणं गोयमा । तं चेव एए सम्वेवि एक्कगमा' इस कारण हे गौतम ! मैंने पूर्वोक्त रूप से कहा है । हस्नी से लेकर चिल्ललक (जंगली पशु विशेष) पर्यन जीवोंका इस विघात करने के प्रकरणमें एक जैसाही सूत्रपाठ जानता चाहिये। अब गौतम प्रभु ने ऐमा पूछते हैं कि 'पुरिसेणं भंते! इसिं हणमागे कि इमि हणइ, णो इसी हगइ' हे भदन्त ! कोई पुरुष एव खलु अहं एगं अन्न यरं तसं पाणं हणामि" ते मे स प्राणीने भावाने પ્રવૃત્ત થયેલા તે મનુષ્યના મનમાં તે એમ જ લાગે છે કે હું આ એક ત્રસ ने भारी २wो छु, ५२न्तु “ से गं एग अन्नयरं तसं पाणं हणमाणे अणेगे जोवे हणइ " मे स नी त्या ४२ ते मनुष्य मी ५ मने सस જીની હત્યા કરે છે. કારણ કે તે ત્રસ જીવનના શરીરને આશ્રય લઈને બીજા” પણ અનેક ત્રસ જી રહેતાં હોય છે. તેથી તે એક ત્રસ જીવને ઘાત કરવાથી તેને આશ્રયે રહેવાં અનેક ત્રસ જીવે નો પણ વિઘાત થઈ જાય છે. " से तेणद्वेां गोयमा ! तंत्र एए सव्वे वि एक्कगमा " 3 गौतम! ते કારણે મેં પૂર્વોક્ત રૂપે કહ્યું છે. હાથીથી શરૂ કરીને ચિત્તા પર્યન્તના જીને વિઘાત કરવા વિષેને સૂત્રપાઠ એક સરખે જ સમજ, श्रीभगवती. सूत्र: ८

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685