Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती पङ्कप्रभायां भवन्ति, अथवा संख्येया रत्नप्रभायां संख्येयाः शर्कराप्रभायां संख्येया धूममभायां भवन्ति, अथवा संख्येया रत्नप्रभायां संख्येयाः शर्करामभायाम् संख्येयास्तमःप्रभायां भवन्ति, अथवा संख्येया रत्नप्रभायां संख्येयाः शर्कराप्रभायां संख्येयाः अधःसप्तम्यां भवन्तीति । ' अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, संखेज्जा पंकप्पभाए होज्जा' अथवा एको रत्नप्रभायाम् एको बालकामभायां, संख्येयाः पङ्कप्रभायां भवन्ति, 'जाव अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, संखेज्जा अहेसत्तमाए होज्जा' यावत् अथवा एको रत्नप्रभायाम् , एको वालुकाप्रभायां संख्येया धूमप्रभायां भवन्ति, अथवा एको रत्नप्रभामें, संख्यात नारक शर्कराप्रभा में, और संख्यात नारक वालुकाप्रभामें होते हैं अथवा संख्यात नारक रत्नप्रभा में, संख्यात नारक शर्कराप्रभा में और संख्यात नारक धूमप्रभा में होते हैं, अथवा संख्यात नारक रत्नप्रभा में, संख्यात नारक शर्कराप्रभामें और संख्यात नारक तमःप्रभा में होते हैं । अथवा संख्यात नारक रत्नप्रभामें, संख्यात नारक शराप्रभा में और संख्यात नारक अधःसप्तमी में होते हैं। 'अहवा-एगे रयणप्पभाए, एगे वालुयप्पभाए संखेजा पंकप्पभाए होजा' अथवा एक नारक रत्नप्रभामें, एक नारक वालुकाप्रभा में और संख्यात नारक पंकप्रभा में होते हैं ' जाव अहवा एगे रयणप्पभाए एगे वालुयप्पभाए, संखेजा अहे सत्तमाए होजा' यावत् अथवा एक नारक रत्नप्रभा में, एक नारक वालुकाप्रभा में और संख्यात नारक
એજ પ્રમાણે સંખ્યાત નારક રત્નપ્રભામાં, સંખ્યાત નારક શર્કરા પ્રભામાં અને સંખ્યાત નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. અથવા સંખ્યાત નારક રત્નપ્રભામાં, સંખ્યાત નારક શર્કરા પ્રભામાં અને સંખ્યાત નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. અથવા સંખ્યાત નારક રત્નપ્રભામાં, સંખ્યાત નારક શર્કરાપ્રભામાં અને સંખ્યાત નારક ધૂમપ્રભા માં ઉત્પન્ન થાય છે. અથવા સંખ્યાત નારક રતનપ્રભામાં, સંખ્યાત નારક શર્કરા પ્રભામાં અને સંખ્યાત નારક તમઃપ્રભામાં ઉત્પન્ન થાય છે. અથવા સંખ્યાત નારક રત્નપ્રભામાં, સંખ્યાત નારક श४२१मामा भने सध्यात ना२४ मधासभामा उत्पन्न थाय छे. “ अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, संखेज्जा पकप्पभाए, होज्जा" अथवा નારક રત્નપ્રભામાં, એક નારક વાલુકાપ્રભામાં અને સંખ્યાત નારક પંકપ્રભામાં उत्पन्न थाय छे. “जाव अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, संखेज्जा अहे सत्तमाए होज्जा" अथवा मे ना२४ २त्नमामा, ये ना२४ पादुપ્રભામાં અને સંખ્યાત નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. અથવા એક રત્ન
श्री. भगवती सूत्र : ८