Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाठीका श०९१०३३०९ जमाले-क्षानिरूपणम् ५४३ णीयं वर्तते ?' 'तएणं से जमालिस्स खत्तियकुमारस्स पिया तं कोडु वियवरतरुणसहस्संपि एवं वयासी'-ततः खलु तस्य जमाले क्षत्रियकुमारस्य पिता तं कौटुम्बिकवरतरुणसहनमपि एवं वक्ष्यमाणप्रकारेण अवादीत्-'तुन्भेणं देवागुपिया ! हाया कयवलि कम्पा जाव गहियनिज्जोगा जमालिस्स खत्तिय. कुमारस्स सीयं परिवहइ ? ' भो देवानुप्रियाः ! यूयं खलु स्नाताः सन्तः कृतः बलिकर्माणो यावत् कृतकौतुकमङ्गलप्रायश्चित्ताः एकाभरणवसनगृहीत निर्योगाः जमाले क्षत्रियकुमारस्य शिबिकां परिवहत ? ' 'तएणं ते कोडुबियपुरिसा जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता हाया जाव गहियनिज्जोगो जमालिस्स खत्तियकुमारस्स सीयं परिवहति' ततःखलु ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्स यावत् पितुरुपयुक्तामाज्ञाप्त ' प्रतिश्रुत्य सम्यगाकर्ण्य हे देवानुप्रिय ! आप हमे आज्ञा दे कि हम क्या काम करें? 'तएणं से जमालिस खत्तियकुमारस्स पिया तं कोडुबियवरतरुणसहस्सं पि एवं वयासी' इसके बाद क्षत्रियकुमार जमालिके पिताने उन श्रेष्ठ युवा कौटुम्पिक पुरुषोंसे जो कि संख्या १००० एक इजार थे ऐसा कहा'तुम्भेणं देवाणुप्पिया! व्हाया कयबलि कम्मा जाव गहियनिज्जोया जमालिस्स खत्तियकुमारस्स सीयं परिवहह ' हे देवानुप्रियो ! स्नात हुए कृत बलिकर्मवाले हुर एवं यावत्-कृत कौतुक मंगल प्रायच्छित्त. वाले हुए, एकाभरण वसनगृहीत हुए तुम लोग क्षत्रियकुमार जमालिकी पालखीको वहन करो. 'तएणं ते कोडांबिय पुरिसा जमालिस्स खत्तिय. कुमारस्स जाव पडिसुणेत्ता पहाया जाव गहियनिज्जोगो जमालिस्स खत्तियकुमारस्त सीयं परिवहंति' क्षत्रियकुमार जमालिके यावत् पिताकी इस उपर्युक्त आज्ञाको स्वीकार करके उन श्रेष्ठ १००० सेवक
“तपणं से जमालिस्म खत्तियकुमारस्स पिया त कोडुबियवरतरुणसहरसं पि एवं ययासी ” त्या२ मा क्षत्रिय मा२ माelu पिता ते सस HIN युपान सेवाने भा प्रमाणे धु-“ तुम्भेणं देवाणुप्पिया ! व्हाया कयवलिकम्मा जाव गहियनिज्जोया जमालिस्स खत्तियकुमारस्स सीयं परिवहह" હે દેવાનુપ્રિયે! સ્નાન, બલિકર્મ, અને કૌતુક મંગલ પ્રાયશ્ચિત્ત કરીને તથા એક સરખાં વસ્ત્રો અને આભૂષણે ધારણ કરીને આવેલા તમે લોકે ક્ષત્રિય शुभार माहीनी पावभीन पडन ४३१, “ तरणं ते कोडुबियपुरिमा जमालिस्स जाव पडिसुणेत्ता हाया जाव गहियनिज्जोगो जमालिस्स खत्तियकुमाररस मीयं परिवहति " स्नान, मसिम भने जीतु म ३५ प्रायश्चित्त पतापात
श्रीभगवती. सूत्र: ८