Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७६
भगवतीने अनगारः बलीयस्तरं वेदनया अभिभूतः सन् द्वितीयमपि श्रमगान् निम्रन्थान् शब्दयति, शब्दयित्वा द्वितीयमपि एवम् अबादीत्-मम खलु देवानुपियाः ! शय्या संस्तारका किंकृतः ? क्रि यते ? एवमुक्ताः सन्तः श्रमणा निर्ग्रन्थाः ब्रुवन्तिभो स्वामिन् ! क्रियते । यदा खलु ते श्रमणा निग्रेन्थाः जमालिम् अनगारम् एवम् आदिषुः-णो खलु देवानुप्रियाणां शय्यासंस्तारकः कृतः, क्रियते, तदा खलु तस्य जमालेरनगारस्य अयमेतद्रूपः अध्यात्मिको यावत् समुदपद्यत-यत् खलु श्रमणो भगवान् महावीरः एवम् आख्याति यावत् एवं प्ररूपयति-एवं खलु चलत् चलितम् , उदोर्यमाणम् उदीरितम् , यावत् निर्जी यमाणं निर्णम् , तत्खलु मिथ्या, इदंव खलु प्रत्यक्षमेव दृश्यते-शय्यासंस्थारकः क्रियमाण: अकृतः, संस्तीर्यमाणः असंस्तृतः, यस्मात् खलु शय्यासंस्तारकः क्रियमाणः अकृतः, संस्तीर्यमाणः असंस्तुतः, तस्मात् चलनपि अचलिो यावत् नियमाणोऽपि अनिजीर्णः । एवं संप्रेक्षते, संप्रेक्ष्य, श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा एवम्
आदीत्-यत् खलु देवानुप्रियाः । श्रमणो भगवान् महायोरः एमाख्याति यावत् प्ररूपयति-एवं खलु चलत् चलितम् तदेव यावत् नि नीयमाणम् अनिजोंर्णम्, ततःखलु जमालेः अनगारस्य एबमाचक्षाणस्य यावत् मरूपयत:-मस्त्येकके श्रमणा निर्ग्रन्था एतमर्थ श्रदधति, प्रतियन्ति, रोचयन्ति अस्त्येक के श्रमणा निर्ग्रन्थाः एतमर्थ नो श्रद्दधति, नो पतियन्ति, नो रोचयन्ति तत्र खलु ये ते श्रमणा निनन्थाः जमालेरनगारस्य एतमर्थ श्रद्दधति, प्रतियन्ति, रोचयन्ति, ते खलु जमालि चैत्र अनगारम् उपसंपद्य खलु विहरन्ति, तत्र खलु ये श्रमणाः निग्रंथाः जमालेरनगारस्य एतमर्थं नो श्रद्दधति, नो प्रतियन्ति नो रोचयन्ति, ते खलु जमाले स्नगारस्य अन्तिकात् कोष्ठकात् चैत्यात् प्रतिनिष्कामन्ति, प्रति. निष्क्रम्य पूर्वानुपूर्वि चरन्तो ग्रामानुग्रामं द्रवन्तो यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यम् यत्रय श्रमणो भगवान् महावीरस्तत्रैव उपागच्छन्ति उपागत्य श्रमण भगवन्तं महावीर त्रिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, कृत्वा वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्यित्वाश्रमण भगवन्तं महावीरम् उपसंपद्य खलु विहरन्ति ।मू० १२। ____टीका-अथ महावीरवाक्यं प्रति जमालेरनगारस्य अश्रद्धां प्रदर्शयति"तए णं से' इत्यादि । तर णं से जमाली गगारे अन्नयाकयाई, जेणेव समणे
'तएणं से जमाली अणगारे' इत्यादि।
टीकार्थ-महावीर भगवानके वाक्य के प्रति अनगार जमालिकी अश्रद्धाको सूत्रकारने इस सूत्र द्वारा प्रदर्शित किया है-इसमें उन्होंने
" तएणं से जमाली अणगारे ” त्यहि
ટીકાર્થ–સૂત્રકારે આ સૂત્ર દ્વારા ભગવાન મહાવીર પ્રત્યેની જમાલી અણુગારની અશ્રદ્ધા પ્રકટ કરી છે–
श्रीभगवती. सूत्र: ८

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685