Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेवचन्द्रिका टीका श०९ ४०३४०१ पुरुपाश्वादिहननतद्वैरबन्धनिरूपणम् ६४३
छाया-तस्मिन् काले, तस्मिन् समये राजगृहे यावत् एवमवादीन्-पुरुषः खलु भदन्त ! पुरुषं घ्नन् किं पुरुषं हन्ति ? नो पुरुषान् हन्ति ? गौतम! पुरुषमपि हन्ति, नो पुरुषानपि हन्ति । तत्केनार्थन भदन्त ! एवमुच्यते पुरुषमपि हन्ति, नौपुरुषानपि इन्ति, गौतम ! तस्य खलु एवं भवति-एवं खलु अहम् एकं पुरुषं हन्मि, स खलु एकं पुरुषम् हनन् अनेकान् जीवान् हन्ति, तत् तेनार्थेन गौतम ! एवंमुच्यते-पुरुषमपि हन्ति, नोपुरुषानपि हन्ति । पुरुषः खलु भदन्त । अश्वं घ्नन् किम् अश्वं हन्ति, नोअश्वानपि हन्ति ? गौतम ! अश्वमपि हन्ति, नो अश्वानपि हन्ति । तत् केनार्थेन अर्थस्तथैव । एवं हस्तिनम्, सिंहम् व्याघ्रम् , यावत् चिल्ललकम् ! पुरुषः खलु भदन्त ! अन्यतरं त्रसं माणं घ्नन् किम् अन्यतरं त्रस प्राणं हन्ति, नो अन्यतरान् समाणान् हन्ति ? गौतम ! अन्यतरमपि स माणे हन्ति, नो अन्यतरानपि प्रसान् मागान् हन्ति । तत् केनाथन भदन्त ! एवमच्यते-अन्यतरमपि त्रसंप्राणं, नो अन्यतरानपि त्रसान् प्राणान् हन्ति ? गौतम! तस्य खलु एवं भवति-एवं, खलु अहम् एकम् अन्यतरं त्रसं पाणं हन्मि, स खलु अहम्एकम् अन्यतरं त्रसं प्राणं नन अनेकान् जीवान् हन्ति, तत् तेनार्थेन गौतम ! तदेव एते सर्वेऽपि एकगमाः । पुरुषः खलु भदन्त ! ऋषि घ्नन् किम् ऋषि छन्ति, नो ऋषि हन्ति ? गौतम ! ऋषिमपि हन्ति, नो ऋषीमपि हन्ति तत् केनार्थेन भदन्त ! एवमुच्यते यावत ना ऋषीमपि हन्ति ? गोनम ! तस्य खलु एव भवति एवं खलु अहं एकम् ऋषि हन्मि स खलु एकम् ऋषि जन् अनन्तान् जीवान् हन्ति ! तत् तेनार्थेन निक्षेपकः ? पुरुषः खलु भदन्त ! पुरुषं धनन् पुरुषवरेण स्पृष्टः १ नो पुरुषवैरेण स्पृष्टः ? गौतम ! नियमात् तावत् पुरुषरेण स्पृष्टः, अथवा पुरुष वैरेण च, नो पुरुषरेण च स्पृष्टः, अथवा पुरुषवरेण च नोपुरुषवैरैश्च स्पृष्टः । एवम् अश्वम् , एवं यावत् चिल्ललकं यावत् , अथवा चिल्ललकवरेणच णो चिल्ल. लकवैरैश्च स्पृष्टः, पुरुषः खलु भदन्त ! ऋषि धनन् किम् ऋषिौरेण स्पृष्टः ? नो ऋषि वैरेण स्पृष्टः ? गौतम ! नियमात् ऋषि वैरेणच, नो ऋषि वेरैश्च स्पृष्टःम्।।०१॥
टीका-अव्यवहितपूर्वौद्देश के आचार्यादि विद्वेषितया स्वगुणव्याघातस्य प्रतिपादितत्वेन व्याघातस्य प्रस्तावात् अस्मिन् उद्देशके पुरुषादिव्याघातेन
टीकार्थ--इस उद्देशासे अव्यवहित पूर्व तेतीसवें उद्देशेमें आचार्य आदिका द्रोही होने के कारण जीव अपने गुणोंका व्याघात करता है, ऐसा कहा गया है, सो इसी व्याघातके कारणको लेकर इसउद्देशे में पुरुषादिके व्याघातसे उसके अतिरिक्त अन्य जीवोंका भी व्याघात
ટેકાર્થ–આ પહેલાના તેત્રીસમાં ઉદ્દેશામાં એ વાતનું પ્રતિપાદન કરવામાં આવ્યું છે કે આચાર્ય આદિને દ્રોહ કરનાર જીવ પિતાના ગુણેને પણ જાઘાત કરે છે. તે વ્યાઘાતના સંબંધને અનુલક્ષીને અહીં એ વાતનું પ્રતિ
श्रीभगवती. सूत्र: ८
Loading... Page Navigation 1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685