Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 652
________________ अथ नवमशतके चतुस्त्रिंशत्तमोद्देशकः नवमश चतुर्विंशतोदेशकस्य संक्षिप्तविषयविवरणम् -पुरुषाश्वादि हननवक्तव्यता। पुरुषादि हनने तद्वैरवन्धवक्तव्यता। पृथिवीकायिकादीनां श्वासोच्छवासवक्तव्यता । पृथिवी कायिकादीनां वायुकायिकस्य च क्रियावर्णनम् । ____पुरुषाश्वादिहननतद्वैरवन्ध पुरुषवक्तव्यता। मूलम्-" तेणं कालेणं, तेणं समएणं रायगिहे जाव एवं वयासी-पुरिसणं भंते ! पुरिसं हणमाणे किं पुरिसं हणइ, णो पुरिसे हणइ ? गोयमा ! पुरिसंपि हणइ, णो पुरिसे वि हणइ । से के गढेणं भंते! एवं कुच्चइ-पुरिसंपि हणइ, णो पुरिसे वि हणइ ? गोयमा ! तस्स णं एवं भवइ-एवं खलु अहं एगं पुरिसं हणामि, से णं एगं पुरिसं हणमाणे अणेगे जीवे हणइ, से तेणटेणं गोयमा ! एवं वुच्चइ-पुरिसंपि हणइ, णो पुरिसे वि हणइ । पुरिसे गं भंते ! आस हणमाणे किं आसं हणइ ? णो आसे वि हणइ ? गोयमा ! आसंपि हणड, चोंतीसवें उद्देशाका प्रारंभ नौवें शतकके इस ३४ वें उद्देशकका विषय विवरण संक्षेपसे इस प्रकार है-पुरुष, अश्व आदिके हननकी वक्तव्यता, पुरुष आदिके हनन करने पर उनकी वैर बंधकी वक्तव्यता पृथिजीकायिक आदिकोंके श्वासोच्छ्वासकी वक्तव्यता. पृथिवीकायिक आदिकोंकी और वायुकायिक क्रियाका वर्णन । નવમા શતકને ચોવીસમા ઉદેશાનો પ્રારંભ નવમાં શતકના આ ૩૪ માં ઉદ્દેશકનું સંક્ષિપ્ત વિષય વિવરણ નીચે પ્રમાણે છે.–પુરુષ, અશ્વ આદિના હનન (હત્યા)ની વક્તવ્યતા. પુરુષ આદિની હત્યા કરનાર જે વેરને બંધ કરે છે તેની વ્યક્તવ્યતા. પૃથ્વીકાયિક વગેરેના શ્વાસોચ્છવાસની વક્તવ્યતા. પૃથ્વીકાયિક વગેરે ની તથા વાયુકાયિકની ક્રિયાની વકતવ્યતા. भ०-८१ श्री. भगवती सूत्र : ८

Loading...

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685