Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
भगवतीसूत्रे त्रिशभक्तानि अनशनतया छिनत्ति, छित्वा, तस्य स्थानस्य अनालोचितपतिक्रान्तः आलोचनप्रतिक्रमणमकृत्वा कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्लिषिकेषु देवेषु देवकिल्विषिकतया उपपन्नः ॥मू० १५१॥
देवकिल्विपिकप्रभेदवक्तव्यता। मूलम्--" कइ विहाणं भंते । देवकिब्बिसिया पण्णता ? गोयमा ! तिविहा देवकिब्बिसिया पण्णत्ता, तं जहा-तिपलि
ओवमटिइया, तिसागरोवमट्टिइया, तेरससागरोवमट्टिइया । कहिणं भंते ! तिपलिओवमट्टिइया देवकिब्बिसिया परिवसंति ? गायमा ! उपि जोइसियाणं हिट्टि सोहम्मीसाणेसु कप्पेसु, एत्थ णं ति पलिओवमहिइया, देवकिबिसिया परिवसति । कहिणं भंते ! तिसागरोवमहिइया देवकिब्बिसिया परिवसंति! गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं हिहि सणंकुमारमाहिदेसु कप्पेसु एत्थ णं तिसागरोवमट्टिइया देवकिब्बिसिया परिवति ।कहिणं भंते! तेरससागरोवमट्टिइया देव किब्बिसिया परिवसंति ? गोयमा ! उाप्पं बंभलोगस्स कप्पस्स हिडिं लंतएकप्पे एत्थ णं तेरससागरोवमट्टिइया देवकिब्बिसिया देवा
यहां यावत् शब्दसे १४ वें सूत्रमें कहे गये श्रामण्य पर्याय पालन करनेके योदका एवं किल्विषिक देवमें उत्पन्न होनेसे पहिलेका सब कथन गृहीत किया गया है ॥ १५ ॥ ભક્તોને પરિત્યાગ કરીને પિતાના પાપસ્થાનકેની આચના અને પ્રતિક્રમણ કર્યા વિના તે કાળને અવસર આવતા કાળ કરીને લાન્તક દેવલેકમાં ૧૩ સાગરોપમની સ્થિતિવાળા કિવિષિક દેવમાં કિલ્વિષિક દેવની પર્યાયે ઉત્પન્ન શરો છે. વાર્થ સરળ હોવાથી અહીં વિશેષ વિવેચનની જરૂર નથી. "तचेव जाव" ५४थी २ सूत्र५४ अ ४२वाना छ, ते सूत्राथमा १ આપી દેવામાં આવ્યો છે. સૂ. ૧૫ છે
श्रीभगवती. सूत्र: ८
Loading... Page Navigation 1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685