Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 637
________________ ६२६ भगवतीने अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । काहाणं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमहिइएसु देवकिब्बिसिएसु देवेसु देवकिब्बिसियताए उववन्ने ? गोयमा! जमाली णं अणगारे आयरियपडिणिए उज्झायपडिणीए आयरिय उवज्झायाणं अयसकारए जाव वुप्पाएमाणे जाव बहुइं वालाई सामनपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेदेइ, छेदेत्ता तस्त ठाणस्स अगालोइयपडिकंते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने ॥ सू० १६ ॥ __छाया-कतिविधाः खलु भदन्त ! देवकिल्बिषिकाः प्रज्ञप्ताः १ गौतम ! त्रिविधा देशकिल्विषिकाः प्रज्ञप्ताः, तद्यथा त्रिपल्योपमस्थितिकाः, त्रिसागरोपमस्थितिकार, त्रयोदशसागरोपमस्थितिकाः, कुत्र खलु भदन्त ! त्रिपल्योपमस्थितिकाः देवकिरियषिकाः परिवसन्ति ? गौतम ! उपरि ज्योतिषिकाणाम् अधस्तान सौधर्मेशानयोः कल्पयोः अत्र खलु त्रिपल्योपमस्थितिकाः देवकिल्बिषिकाः परिवसन्ति ! कुत्र खलु भदन्त ! त्रिसागरोपमस्थितिकाः देवकिल्बिषिकाः परिवसन्ति ? गौतम ! उपरि सौधर्मशानयोः कल्पयोः, अधस्तात् सनत्कुमारमाहे. न्द्रयोः कल्पयोः, अत्र खलु त्रिसागरोपमस्थितिकाः देवकिल्बिषिकाः परिवसन्ति ! कुत्र खलु भदन्त ! त्रयोदशसागरोपमस्थितिकाः देवकिल्बिषिकाः परिवसन्ति । गौतम ! उपरि ब्रह्मलोकस्य कल्पस्य अधस्तात् लान्तके कल्पे, अत्र खलु त्रयोदशसागरोपमस्थितिकाः देवकिरिखपिका देवाः परिवसन्ति । देवकिल्बिपिकाः खलु भदन्त ! केषु कर्मादानेषु देवकिल्विषिकतया उपपत्तारो भवन्ति ? गौतम ! ये इमे जीवाः आचार्य प्रत्यनीकाः, उपाध्यायप्रत्यनीकाः, कुलप्रत्यनीकाः, गणप्रत्यनीकाः, सङ्घप्रत्यनीकाः, आचायोपाध्यायानाम् अयशस्कराः, अवर्णकराः, अकीर्तिकराः, बहीभिः असद्भावोद्भावनाभिः, मिथ्याभिनिवैशैश्च आत्मानं च परं च तदुभयं च व्युद्ग्राहयन्तः, व्युत्पादयन्तो बहुभिर्वषैः श्रावण्यपर्यायं पालयन्ति पालयित्वा तस्य स्थानस्य अनालोचितपतिक्रान्तः कालमासे कालं कृत्वा अन्यतरेषु देवकिल्पिषिकेषु देवकिल्बिषिकतया उपपत्तारो भवन्ति, શ્રી ભગવતી સૂત્ર : ૮

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685