Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६.
भगवतीस्त्रे भगवानाह-' गोयमा ! उप्पि बंभलोगस्स कप्पस्स हिटि लंतए कप्पे, एत्थ णं तेरस. सागरोवमहिइया देवकिनिसिया देवा परिवसंति ' हे गौतम ! उपरि ब्रह्मलोकस्य कल्पस्य-ब्रह्मलोककल्पादूर्ध्वम् , अधस्तात् लान्तके कल्पे, लान्तककल्पाद् अध. स्तात् , अत्र खलु त्रयोदशसागरोपमस्थितिकाः देवकिल्विषिकाः देवाः परिवसन्ति, गौतमः पृच्छति-' देवकिब्बिसियाणं भंते ! केसु कम्मादाणेसु देवकिविसियनाए उववत्तारो भवंति ? ' हे भदन्त ! देवकिल्बिषिकाः खलु देवाः केषु कर्मादानेषु कर्माणि आदानानि निमित्तानि येषां तेषु, केषु कर्मरूपनिमित्तेषु सत्सु देवकिल्लिषिकतया-उपपत्तारो भवन्ति ? उत्पधन्ते ? भगवानाह-' गोयमा! जे इमे जीवा आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, संघपडिणीया, आयरियउवज्झायाणं अयसकरा, अवण्णकरा, अफित्तिकरा' हे गौतम ! ये इमे खलु जीवा आचार्यप्रत्यनीका:-आचार्यद्रोहिणः, उपाध्यायप्रत्यनीकाः उपाध्यायद्रोहिणः, कुलपत्यनीकाः, कुलस्य एकाचार्यसन्ततिरूप हे गौतम ! ' उपि बंभलोगस्त कापस्त हिलिंनए कप्पे एस्थ णं तेरस. सागरोवमठिया देवकिपिसिया देवा परिवसति' ब्रह्मलोकसे ऊपर
और लान्तक कल्पसे नीचे ठीक इसी स्थान पर तेरह सागरोपमकी स्थितिवाले देवकिल्पिषिक देव रहते हैं । अब गौतम प्रभुसे ऐसा पूछते हैं- देवकिब्धिसिया णं भंते! केसु कम्मादाणेसु देवकिपिसियत्ताए उवधत्तारो भवंति ' हे भदन्त ! किन कर्मरूप निमित्तोंके होने पर देवकिल्पिषिक देवकिल्पिषिकरूपसे उत्पन्न होते हैं ? इसके उत्तरमें प्रभु कहते हैं 'गोयमा' हे गौतम ! 'जे इमे जीवा आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया० अकित्तिकरा' जो जीव आचार्य
भडावीर प्रभुन। उत्तर-"गोयमा !" उ गौतम ! " उमि बंभलोगस्स कापस हिदि लंतए कप्पे एत्थ णं तेरससागरोवमद्विइया देवकिनिसिया देवा विमति" तर सागरोपमनी यतिm GEषि: । ब्रह्मा કલ્પની ઉપર અને લાન્તક કલ્પની નીચે આવેલા સ્થાનમાં રહે છે.
गीतमा स्वाभीत। प्रश-" देवकिव्विसियाण भंते ! केसु कम्मादाणेसु देवकिनिसियत्ताए उववत्तारो भवंति ? " 3 महन्त ! ४यां भ३५ मिभित्तो ઉદભવવાથી કિલ્વિષિક દેવ કિવિષિક દેવપર્યાયે ઉત્પન્ન થાય છે ?
भडावीर प्रभुना १२-" गोयमा !" 8 गीतम! “जे इमे जीवा आयरियपडिणीया, उज्माय डिणीया, कुलपडिणीया, अकित्तिकरा"
જે જીવ આચાર્યદ્રોહી હોય છે, ઉપાધ્યાયદ્રોહી હોય છે, કુલદ્રોહી (એકજ આચાર્યના પરિવાર રૂપ કુળના દ્રોહી હોય છે) હોય છે, અથવા
શ્રી ભગવતી સૂત્ર: ૮
Loading... Page Navigation 1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685