Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 643
________________ - - -- ६३२ भगवतीसूत्रे कुश्रद्धावन्तं कुर्वन्ता, व्युत्पादयन्तः देवगुर्वादिषु संशयमुत्पादयन्तः बहूनि वर्षाणि श्रामण्यपर्यायम् साधुत्वपर्यायं पालयन्ति, 'पाउणित्ता तस्स ठाणस्स अणालोइय पडिक्वते कालमासे कालं किच्चा अन्नयरेसु देवकिनिसिएसु देवकिनिसियत्ताए उपत्रचारो भवंति ' बहूनि वर्षाणि श्रामण्यपर्याय पालयित्वा तस्य स्थानस्य पापस्थानस्य अनालोचितपतिक्रान्ताः आलोचनपतिक्रमणमकृत्वैव कालमासे कालावसरे कालं कृत्वा मरणधर्म प्राप्य अन्यतरेषु एकतमेषु देवकिल्बिषिकेषु देवकिल्बिषिकतया उपपत्तारः-उत्पत्तिमन्तो भवन्ति, उत्पद्यन्ते इत्यर्थः । कीदृशेषु तेषु ? इत्याह-'ति पलिभोवमद्विइएसुवा, तिसागरोवमट्ठिएस वा, तेरससागरोवमहिइएसु वा ' त्रिपल्योपमस्थितिकेषु वा, त्रिसागरोपमस्थितिकेषु वा, त्रयोदशसागविषयमें संशय उत्पन्न किया करते हैं, और इसी प्रचारमें कुकृत्यमेंअपनी अनेक वर्षों तक आराधित की गई समस्त श्रामण्य पर्यायको व्यतीत कर देते हैं-'पाणित्ता तस्स ठाणस्स अणालोइयपडिक्कते काल. मासे कालं किच्चा अनयरेसु देवकिब्यिसिएसु देवकिन्धिसियत्ताए उववत्तारो भवति' परन्तु जिन्हें स्वप्न में भी अपने इन कुकृत्योंकी आलोचना एवं प्रतिक्रमण करनेका भारतक भी नहीं जाता है, और ऐसे ही अकृत्यों में पले पुषे होकर जो अपने पापस्थानोंकी आलोचना प्रतिक्रमण किये विनाही अपने अन्तसमयमें परलोक जाते हैं, ऐसे जीव अन्यतर देवकिल्विषिकोंमें देवकिल्विषिककी पर्यायसे उत्पन्न होते हैं 'तिपलिओवमहि इएसु वा, तिसागरोवमटिहएसु वा, तेरससागरोव. महिइएप्लु वा' चाहे तो वे तीन पल्योपमकी स्थितिले देवकिल्विषिक પ્રકારના પ્રચારમાં (કુકના પ્રચારમાં તે પોતાની અનેક વર્ષ સુધી આરાધિત કરેલી શ્રામસ્યપર્યાયને વ્યતીત કરી નાખે છે. पाउणिचा तस्स ठाणस्स अणालोइयपडिकते कालमासे कालं किच्चा अन्नयरेसु देवकिब्बिसिएसु देवकिबिसियत्ताए उववत्तारो भवइ" ५२न्तु पाताना પાપકર્મોની આલોચના કરવાને કે તેનું પ્રાયશ્ચિત્ત કરવાનો વિચાર સ્વપ્નમાં પણ તેમના મનમાં ઉદ્ભવતું નથી. એવા જીવો એવાજ પાપકમાં પિતાનું જીવન વ્યતીત કરીને તેની આચના કર્યા વિના તથા તેનું પ્રાયશ્ચિત્ત કર્યા વિના કાળને અવસર આવતાં કાળધર્મ પામીને ત્રણ પ્રકારના કિવિષિક દેમાંથી કોઈ પણ એક પ્રકારના કિબિષિક દેવમાં કિલિવષિક દેવની પર્યાયે उत्पन्न याय छे. “ तिपलिओवमदिइएसु वा, तिसागरोवमट्ठिइएसु वा, तेरससागरो. वमदिएसु वा " वे तो sial ay पयोमनी आयुष्य स्थिति श्रीभगवती. सूत्र: ८

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685