Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 642
________________ प्रमेयचन्द्रिका का श.९उ ३३सू०५६ देवकि लिबषिक मेदनिरूपणम् ६३१ समुदायस्य प्रत्यनीकाः वेषिणः, गणप्रत्यनीकाः गणस्य पूर्वोक्तानेककुलरूपस्य द्वेषिणः, सङ्घमत्यनीकाः सङ्घस्य-चतुर्विधसङ्घस्य द्रोहिणः, आचार्यों पाध्यायानाम् अयशस्कराः-एकदिग्व्यापिनी प्रसिद्धिर्यशः तत्पतिषेधात् अयशः, तस्य कराः विधायकाः अयशस्कराः, अवर्णकराः अवर्णो निन्दा तस्य कराः आचार्योपाध्यायनिन्दका इत्यर्थः, अकीर्तिकरा:-कीर्तिः सर्वदिग्व्यापिनी ख्यातिः तन्निषेधात् अकीर्तिः तस्याः कराः अकीर्तिकराः 'बहूहि असम्भावुब्भावणाहि मिच्छताभिनिवेसेहि य, अप्पाणं य, परं य, तदुभयं य, वुग्गाहेमाणा, वुप्पाएमाणा बहुई वासाइं सामन्नपरियागं पाउणंति' बहीभिः असदभावोद्भावनाभि:-असद्भावानां असत्यार्थानाम् उद्भावनाभिः उत्प्रेक्षणाभिः असत्यकल्पनाभिरित्यर्थः, मिथ्यात्वाभिनिवेशैः-मिथ्यात्वात् मिथ्यादर्शनोदयात् ये अभिनिवेशाः दुराग्रहाः तैः मिथ्या त्वप्रचारदुराग्रहैश्च आत्मानं च, परं च, तदुभयं स्वं च, परंचेत्यर्थ, व्युद्ग्राहयन्तः द्रोही होते हैं, उपाध्याय द्रोही होते हैं, कुल-एक आचार्य के सन्ततिरूप समुदायके देषी होते हैं, पूर्वोक्त-अनेक कुलरूप गणके देषी होते हैं, चतुर्विध संघके द्रोही होते हैं, आचार्य उपाध्यायकी एक दिग्व्यापी प्रसिद्धि के निषेधरूप अयशके कर्ता होते हैं, निन्दारूप अवर्णाद उनका करते हैं, 'बहिं असम्भावुभावणाहि मिच्छत्ताभिनिवेसेहिय अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा, बुप्पाएमाणा बहूहिँ वासाइं सामन्तपरियागं पाउणंति' अपनी अनेक वितथपदार्थों की उत्प्रेक्षाओंसे-अस. स्कल्पनाओंसे तथा मिथ्यात्वग्रस्त कदाग्रहोंसे-मिथ्यात्व प्रचारक दुराग्रहोंसे-जो स्वयंको दूसरे जीवोंको एवं स्वपर दोनोंको कुश्रद्धावाले बनाते हैं-मिथ्यात्वरूप अंधकारमेंही उन्हें रखते हैं-देवगुरु आदिके તેમને દ્વેષ કરનારા હોય છે, અને કુલના સમુદાય રૂ૫ ગણના કેવી હોય છે, ચતુર્વિધ સંઘના દ્રોહી હોય છે, આચાર્ય અને ઉપાધ્યાયની દિવ્યાપી પ્રસિદ્ધિને નિષેધ કરીને તેમને અપયશ કરનારા હોય છે, તેમની નિન્દા ३५ अपवाह ४२ना। डाय छ, तभनी अ५४ीति ४२ना। डाय छे, " बहूहि असव्भावुभावणाहि मिच्छत्ताभिनिवेसेहि य अप्पाण' च परं च तदुभयं च बुग्गा. हेमाणा, वुप्पाएमाणा बहूहि वासाई सामनपरियागं पाउण ति" तेसो पोतानी અનેક કપોલકલિપત અસત્ય કહપનાઓ દ્વારા તથા મિથ્યાત્વગ્રસ્ત કદાગ્રહોથી મિથ્યાત્વ પ્રચારક દુરાગ્રહથી-પિતાને, અન્યને તથા ઉભયને (પિતાને તથા અન્યને) કુશ્રદ્ધાયુક્ત કરે છે અને તેમને મિથ્યાત્વરૂપ અંધકારમાં અટકાવે છે, તેઓ દેવ, ગુરુ આદિના વિષે સંશય ઉત્પન્ન કર્યા કરે છે, અને આ श्री. भगवती सूत्र : ८

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685