Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 638
________________ प्रमेयचन्द्रिका टीका श०९उ०३॥सू०१६ देवकिल्बिषिकमेदनिरूपणम् ६२७ तथा-त्रिपल्योपमस्थिति केषु वा, त्रिसागरोपमस्थितिकेषु वा, त्रयोदशसागरोपमस्थिति केषु वा । देवकिल्लिषिकाः खलु भदन्त ! तस्मादेवलोकात आयुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं चयं त्यक्त्या कुत्र गच्छन्ति, कुत्र उपपद्यन्ते ? गौतम ! यावत् चत्वारि पञ्च नैरयिकतिर्यग्योनिकमनुष्यदेवभवग्रहणानि संसा. रम् अनुपर्यटय ततः पश्चात् सिध्यन्ति, मुच्यन्ते यावत् अन्तं कुर्वन्ति सन्स्येके अनादिकम् अणवदनं दीर्घाध्वानं चातुरन्तं संसारकान्तारम् अनुपर्यटन्ति । जमालिः खलु भदन्त ! अनगारः अरसाहारो विरसाहारः, अन्ताहारः प्रान्ताहारः, रूक्षाहारः, तुच्छाहारः, अरसजीवी, विरसजीवी यावत् तुच्छजीवी, उपशान्तजीवी, प्रशान्तजीवी, विविक्तजीवी ? हन्त गौतम ! जमालिः खलु अनगारः, अरसाहारः, विरसाहारो यावत् विविक्तजीवी । यदि खल भदन्त ! जमालिरनगारः, अरसाहारः विरसाहारो यावत् विवित्तजीवी कस्मात् खलु भदन्त ! जमालि. रनगारः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्बिषिकेषु देवेषु देवकिल्बिपिकतया उपपन्नः ? गौतम ! जमालिः खलु अनगारः, आचार्यप्रत्यनीका उपाध्यायपत्यनीकः, आचार्योपाध्यायानाम् अयशस्करो यावत् व्युत्सादयन् यावत् बहूनि वर्षाणि श्रामण्यपर्याय पालयित्वा अर्धमासिक्या संलेखनया त्रिंशद्भक्तानि अनशनतया छिनत्ति, छित्वा तस्य स्थानस्य अनालोचितमतिक्रान्तः कालमासे कालं कृत्वा लान्त के कल्पे यावत् उपपन्नः ॥ सू० १६ ॥ टीका-देवकिल्बिषिकाधिकारात् गौतमस्तद् भेदानु पृच्छति-'काविहाण भंते ' इत्यादि । 'कइविहाणं भंते ! देवकिब्बिसिया पणत्ता ? ' हे भदन्त ! कतिविधाः खलु देवकिल्विषिकाः प्रज्ञप्ताः ? भगवानाह-'गोयमा ! तिविहा देव. देव किल्बिषिक प्रभेदवक्तव्यता ___ 'काविहाणं भंते ! देवकिदिवसिया पण्णत्ता' इत्यादि । टीकार्थ-देवकिल्विषिकका अधिकार होनेसे गौतमने इनके भेदोंको पूछा है-'काविहाणं भंते । देवकिब्धिसिया पण्णत्ता' हे भदन्त ! देवकिल्पिषिक कितने प्रकारके कहे गये हैं-इसके उत्तरमें प्रभु कहते देवकिल्विषिकप्रभेदवक्तव्यता" कहविहाणं भंते । देवकिब्बिखिया पण्णता" ટીકાર્થ–દેવકિવિષિકનો અધિકાર ચાલી રહ્યો હોવાથી ગૌતમ સ્વામી वाना हो विषे प्रमाणे प्रश्न पूछे छ-" कइविहाणं भंते ! देवकिधिनिया पत्ता १"Ed! Gविषिवाना र छ। श्रीभगवती. सूत्र: ८

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685