Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 633
________________ ६२२ भगवतीस्त्रे रनगारः कालमासे कालं कृत्वा मरणधर्म प्राप्य कुत्र गतः ? कुत्र उपपन्न: ? भगवानाह-' गोयमा ! समणे भगवं महावीरे भगवं गोयमं एवं वयासी'-हे गौतम ! इति आमन्त्र्य श्रमणो भगवान् महावीरो भगवन्तं गौतमम् एवं वक्ष्यमाणप्रकारेण आदीत्-' एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमालीणाम' हे गातम ! एवं खलु पूर्वोक्तरीत्या वर्णितो मम अन्तेवासी कुशिष्यो जमालि. नाम वर्तते, ' से णं तया मम एवं आइक्खमाणस्स भासमाणस्स पण्णवेमाणस्स परूवेमाणस्स एयमढ णो सद्दहइ, णो पत्तिएइ, णो रोएइ' स खलु जमालिस्तदा तस्मिन्काले मम एवं पूर्वोक्तरीत्या आचक्षाणस्य 'लोकोऽयं कयश्चित् शाश्वत:, कथञ्चित् अशाश्वतश्च, जीवोऽपि कथश्चित् शाश्वतः, कथञ्चित् अशाश्वतश्च' इत्यादि आख्यानं कुर्वता, भाषमाणस्य प्रज्ञापयतः प्ररूपयतश्च एतमर्थं नो श्रदधाति, नो प्रत्येति नो विश्वसिति, नो वा रोचयति, नो मोतिविषयं करोति, 'एयम8. असदहमाणे अपत्तियमाणे अरोएमाणे दोच्चपि ममं अंतियाओ आयाए अक्क. मइ' एतमर्थ पूर्वोक्तार्थम् अश्रद्दधत् श्रद्धाविषयम् अकुर्वन् , अप्रतियन्-अविश्वसन् , अरोचयन प्रीतिविषयमकुर्वन् , द्वितीयमपि वारं मम अन्तिकात् समीपात् आत्मना स्वयमेव मामनापृच्छयैवेत्यर्थः अपक्रामति-निर्गच्छति, 'आयाए अबकुशिष्य जो जमाली नामका अनगार था-वह अपने काल अवसर कालकर कहां गया और कहा उत्पन्न हुआहै ? (गोयमा समणे भगवं महावीरे भगव गोयमं एवं वयासी) तप हे गौतम ! इस प्रकारसे संबोधित करते हुए श्रमण भगवान् महावीरने भगवान गौतम से इस प्रकार कहा-( एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से जमाली णाम अणगारे से णं तया मम एवं आइक्खमाणस्त भासमाणस्त पण्णवेमाणस परवेमाणस्स एयम8 णो सहहह, णो पत्तिएइ, णो रोएइएयम असदहमाणे अपत्तियमाणे, अरोएमाणे दोच्चंपिममं अन्तियाओ આપ દેવાનુપ્રિયને જમાલી અશુગાર નામને જે કુશિષ્ય હતું, તે પિતાના કાળને અવસર આવે કાળધર્મ પામીને કયાં ( કઈ ગતિમાં) ગમે છે અને કયાં ઉત્પન્ન થયો છે ? "गोयमाइ समणे भगवं महावीरे भगव" गोयम एवं वयासी" त्यारे હે ગૌતમ !” એવું સંબોધન કરીને શ્રમણ ભગવાને ગૌતમને આ પ્રમાણે ४ह्यु : “ एवं खलु गोयमा ! ममं कुस्सिसे जमाली णामं अणगारे से णं तया मम आइक्खमाणस्स भासमाणस्स पण्णवेमाणस्स परूवेमाणस्स एयमद्रंणो सह. हइ, णो पत्तिएइ, पो रोपइ, एयमट्ठ असदहमाणे, अपत्तियमाणे, अरोएमाणे श्री. भगवती सूत्र : ८

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685