Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगस्तीसरे स श्रमणो भगवान महावीरो जमालेरनगारस्य एतमर्थ पञ्चशतानगारैः साईम् बहिः जनपदविहरणं नो आद्रियते एतस्मिन्नर्थे नादरखान् भवति, नो परिजानाति नानुमोदयति तदर्थस्य भाविदोषवत्वेन उपेक्षणीयत्वात् , अपि तु तूष्णी संतिष्ठते मौनमालम्बते ! ' तए णं से जमाली अणगारे समर्ण भगवं महावीर दोच्चं पि तच्चं पि एवं वयासो'-ततः खलु स जमालिः अनगारः श्रमणं भगवन्तं महावीरं द्वितीयमपि वारं तृतीयमपि वारम् एवं वक्ष्यमाणप्रकारेण अवादीत-' इच्छामि णं भंते ! तुब्भेहिं अमणुनाए समाणे पंचहि अणगारसएहि सद्धिं जाव विहरित्तए ' हे भदन्त ! इच्छामि खलु युष्माभिः भवद्भिरभ्यनुज्ञातः अनुमतः सन् पञ्चभिरनगारशतैः पश्च शतसाधुभिः साईम् यावत् बहिः जनपदविहारं विहर्तुम् , बहिर्जनपदे विहर्तुमिच्छामोति भावः, 'तए णं समणे भगवं णीए सचिट्ठह ' जब इस तरह से विहार करने की आज्ञा जमालि अनगारने प्रभु महावीरसे मांगी उन्होंने इस बात को आदर नहीं दिया, भाविदोषकी सम्भावना होने के कारण उपेक्षगीय होने से उन्होंने उसकी इस बात को अनुमोदित नहीं किया अतः वे सुनकर मौन रहे, 'तएणं से जमालो अणगारे समणं भगवं महावीरं दोच्चंपि तच्चपि एवं वयासी' भगवान को अपनी बात पर मौन रहे हुए देखकर अनगार जमालिने श्रमण भगवान महावीर ले पुनः दुवारा भी और तिबारा भी ऐसाही कहा-कि-' इच्छामि णं भते ! तुम्भेहिं अब्भणुनाए समाणे पंचहि अणगारसएहि सद्धिं जाव विहरित्तए' हे भदन्त ! मैं आपसे
आज्ञा लेकर यह चाहता हूं कि मैं पांचप्लो साधुओं के साथ बाहर देशका विहार करूं'तएणं समणे भगवं महावीरे जमालिस्त अणगारस्स संचिट्ठइ" न्यारे मlel मारे ! प्रमाणे १९.२ ४२वानी माज्ञा મહાવીર પ્રભુ પાસે માગી, ત્યારે તેમણે તે વાતને આદર ન કર્યો, ભાવિ લેષની સંભાવના રહેવાને કારણે ઉપેક્ષા કરવા યોગ્ય હોવાથી તેમણે તેમ કરવાની અનુમોદના ન આપી, પણ તેઓ મૌન જ બેસી રહ્યા.
"तएणं से जमाली अणगारे समर्ण भगवं महावीर दोच मि तच्चपि एवं बयासी" न्यारे मन भावारे तभने ४४ ५Y MAnn न मायो, त्यारे જમાલી અણગારે બીજી વાર પણ એ જ પ્રમાણે પૂછયું અને ત્રીજી વાર ५१ को प्रमाणे पूछ्युं, "इच्छामि णं भंते ! तुम्भेहिं अब्भणुनाए समाणे पंचहि अणगारसएहिं सद्धि' जाव विहारत्तए” भन्ने मापनी माज्ञा મળે તે પ૦૦ અણગાર સાથે હું બહારના જનપદમાં વિહાર કરવા માગું છું. " तएणं समणे भगवं महावीरे जमालिस्स अणगारस्स दोच्चापि तच्चति एयम
श्रीभगवती. सूत्र: ८