Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भमेश्चन्द्रिकाटीका श०९३०३३०१३ महावीरवाक्ये प्रति जमालेरभद्धामि० ५९६ फज्जमाणे अकडे, संथरिज्जमाणे असंथरिए तम्हा चलमाणेवि अचलिए जाव मिज्जरिज्जमाणे वि अणिज्जिण्णे, एवं संपेहेइ' यस्मात्कारणात् खलु शय्यासंस्तारकः क्रियमाणः अकृतो भवति, यावत् उदीयमाणम् न उदीर्णम् , वेद्यमानं न वेदितं भवति, प्रहीयमाणं न प्रहीणं भवति, छिद्यमानं न च्छिन्नं भवति, भिय. मानं न भिन्नं भवति, दद्यमानं न दग्धं भवति त्रियमाणो न मृतो भवति. निर्जीयमाणम् अनिर्जीर्णम् नो निर्जीर्ण भवति, इति संप्रेक्षते विधारयति ' एवं संपेहेत्ता समणे निग्गंथे सदावेइ, सदावित्ता एव वयासी-एवं पूर्वोक्तरीत्या सप्रेक्ष्य सम्यग् विचार्य श्रमणान् निर्ग्रन्थान् शब्दयति-भावयति, आहूय-शब्दयित्वा स्तृत है ' जम्हाणं ' इसलिये जब ' सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए तम्हा चलमाणे वि अचलिए जाय जिज्जरि. ज्जमाणे वि अणिजिणे एवं संमेहेइ ' शव्या संस्तारक क्रियमाण होता हुआ अकृत होता है, और संस्तीर्यमाण होता हुआ वह असंस्तृत होता है-तो जो चलमान वस्तु है, वह भी अचलित होती है, यावत् जो निर्यमाण वस्तु है वह भी अनि जोर्ण होती है। यहां यावत शब्दसे ' उदीर्घमाणं न उदीर्णम् , वेद्यमानं न वेदितम्, प्रहीयमाणम न प्रहीणम् , छिद्यमानं न छिन्नम् , भिद्यमानं न भिन्नं, दयमानं न दग्धम् , म्रियमाणो न मृतः" इस पाठ का संग्रह हुआ है। इस प्रकारसे उस जमालि अनगारने विचारा। ‘एवं संपेहेत्ता समणे निग्मंथे, सदावेद, सदावित्ता एवं वधासी' इस प्रकार विचार करके उसने श्रमण निर्ग्रन्थों को बुलाया, बुलाकर उनसे ऐसा कहा-'जं णं देवाणुपिया! "जम्हाणं" तथा "सेज्जास थारए कज्जमाणे अडे, संथरिजमःणे असंथरिए तम्हा चलमाणे वि अचलिर जाव णिज्जरिज्जमाणे वि अणिजिण्णे एवं संपहेह" या शय्यासता२४ मत य छ, भने सरतीय भा) સંસ્કારક અસંતૃત હોય છે, તે જે ચલમાન વસ્તુ છે તે પણ અચલિત હોય છે, અને નિયમાણ જે વસ્તુ છે તે પણ અનિજીર્ણ હોય છે. અહીં जाव ( यावत् ) ५४धी नीयन सूत्र५४ श्रय ४२१मा मा०ये। छ“ उदीयमाणं न उदीर्णम्, वेद्यमान न वेदितम् , प्रहीयमाणं न प्रहीण , छिद्य मान न छिन्नम्, भिद्यमान न भिन्नं, दह्यमान न दग्धम् , म्रियमाणो न मृतः " 241 रन ही अपारने पिया२ मा०या. " एवं संपहेत्ता समणे निगंथे सहावेह, सहावित्ता एवं क्यासी" मा प्रारना विया२ शकतो શ્રમણ નિગ્રંથને પિતાની પાસે બોલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે
श्री. भगवती सूत्र: ८