Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे चन द्वितीयमपि वारं, भगवदतुमतिमन्तरेण पूर्वम् भगवत्समोपान्निर्गतः तदपेक्षया 'दोचंपि' द्वितयमपि, इत्युक्तम् ' श्रमणस्य भगवतो महावीरस्य अन्तिकात्-समीपात् आत्मना-स्वयमेव अनापृच्छयैव अपक्रामति-अपसरति ' अबकमित्ता बहूहिं असम्भावुब्भावणाहि मिच्छत्ताभिणिवेसे हिय अप्पाणं च परं च तदुभयं च दुग्गाहेमाणे वुप्पाएमाणे बहुयाई वासाहं सामन्नपरियागं पाउणइ' अपक्राम्य-निर्गत्य वहीभिः असद्भावोभावनाभिः-असद्भावोद्भावना:-असतो वस्तुनः सत्त्वेन प्रतिपादनानि ताभिः असत्यकल्पनाभिरित्यर्थः, मिथ्याभिनिवे. शैश्च मिथ्यात्वकदाग्रहैः आत्मानं च परं च तदुभयं च स्वपरोभयं च व्युग्राहयन् कुश्रद्धाग्रस्तं कुर्वन, व्युत्पादयन् कुश्रद्धामेव ग्राहयन् मिथ्यात्वं प्रापयन्नित्यर्थः बहुनि-अनेकानि वर्षाणि श्रामण्यपर्यायं-साधुत्वपर्याय पालयति, 'पाउणेत्ता अद्धमासियाए संलेहणाए अत्ताणं शूसेइ ' पालयित्वा अर्द्वमासिक्या अर्द्ध मा. बनकर वह पुनः भी श्रमण भगवान महावीरके पास से निकल गया, उसे किसीने वहांसे हटाया नहीं-उनकी अनुमति लिये विनाही स्वयं हटकर वह वहांसे चलागया 'अवक्कमित्ता वहहिं असम्भाषुम्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परंच तदुभयं च बुग्गाहेमाणे बुप्पाएमाणे बहुयाई वासाइं सामन्नपरियागं पाउणइ' वहांसे चले जाकर उसने अपनी कपोलकल्पनाओंसे असत् वस्तुको सत्यरूपसे प्रतिपादन करनेवाली असत्य कल्पनाओंसे, तथा मिथ्या कदाग्रहोंसे अपने को, दूसरोंको एवं अपने को दूसरों को दोनोंको कुश्रद्धायुक्त बनाया, मिथ्यात्वमें खुद डुवा दूसरोंको डुबाया, इस तरहसे अनेक वर्षों तक ऐसेही कुकार्यों का प्रचार करते हुए उसने श्रामण्यपर्यायका पालन किया વીર પાસેથી રવાના થઈ ગયે-કેઈએ તેને ત્યાંથી ચાલ્યા જવાનું કહ્યું ન હતું છતાં પણ મહાવીર પ્રભુની અનુમતિ લીધા વિના તે ત્યાંથી ચાલ્યો ગયો. " अबक्कमित्ता बहूहि असन्मानुभावणाहि मिच्छत्ताभिणिवेनेहिय अप्पाणच पर च तदुभयं च बुग्गाहेमाणे वुप्पापमाणे बहुयाइं वासाइं सामनपरियागं पाउण" त्यांथी नीणीने तो पातानी सपनामाथी-मसत् १तुन સત્યરૂપે પ્રતિપાદિત કરનારી અસત્ય કલ્પનાઓથી તપ મિથ્યાત્વ કદાહથી પિતાને, અન્યને તથા ઉભયને (પિતાને અને અન્યને ) કુશ્રદ્ધાયુક્ત બનાવ્યા, અને મિથ્યાત્વમાં ડૂબેલા તેણે બીજા લોકોને પણ મિથ્યાત્વમાં ડૂબાડયા. આ રીતે અનેક વર્ષ પર્યત આ પ્રકારની કુપ્રરૂપણ કરતાં કરતાં તેણે ગ્રામય
श्रीभगवती. सूत्र: ८