Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमैयचन्द्रिका का श०९ २०३३सू०१४ जमालेमिथ्याभिमाननिरूपणम् १०७ खलु स जमालिरनगारः श्रमणस्य भगवतो महावीरस्य एवमाचक्षाणस्य यावत् एवम् प्ररूपयतः एतमर्थ नो श्रदधन्ति, नो प्रत्येति, नो रोचयति, एतमर्थम् अश्रद्दधत् अप्रतियन् अरोचयन द्वितीयमपि श्रमणस्य भगवतो महावीरस्य अन्ति. कात् आत्मना अपक्राम्यति । अपक्रम्य बहीभिः असदभावोद्भावानाभिः मिथ्यात्वाभिनिवेशैश्व आत्मानं च, परं च, तदुभयं च व्युद्ग्राहयन् व्युत्पादयन् बहुभिः वर्षेः श्रामण्यपर्यायं पालयति, पालयित्वा अर्धमासिक्या संलेखनया आत्मानं जोषयति, जोषयित्वा त्रिंशद् भक्तानि अनपनतया छिनत्ति, छित्त्वा तस्य स्थानस्य अनालोचितमतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवकिल्विषिकेषु देवेषु देवकिल्विपिकतया उपपन्नः ॥०१४॥
टीका-अथ जमालेरनगारस्य मिथ्यात्वाभिमानवक्तव्यतां प्ररूपयितु. माह-तएणं से इत्यादि, 'तएणं से जमाली अगगारे अन्नया कयाइं ताो रोगा यंकाओ विष्पमुक्के हठे तुट्टे जाए अरोए बलियसरीरे । ततः खलु स जमालिरनगारः अन्यदा कदाचित्तस्मात् रोगातङ्कात् रोगाद् आतङ्काच विषमुक्तो रहितः सन् हृष्टतुष्टश्च जातः हर्षतोषसम्पन्नः, अरोगो रोगरहितः, बलिकशरीरः बलिकं बलशालिशरीरं यस्य स तथा तादृशः सन् जमालिः 'सावत्थीओ नयरीभो कोद्रयाओ चेइयाओ पडिनिक्खमइ ' श्रावस्त्या नगर्याः कोष्ठकात् चैत्यात् कोष्ठक
'तएणं से जमाली' इत्यादि।
टीकार्य-इस सूत्र द्वारा मूत्रकारने जमालि अनगारकी मिथ्यावा. भिमानकी वक्तव्यता कही है-'तएणं से जमाली अणगारे अन्नयाकयाई ताओ रोगायंकाओ विप्पमुक्के हतुढे जाए, अरोए पलियसरीरे' अब एक समयकी बात है कि धीरे २ वे जमालि अनगार रोग और आतंकसे सर्वथा रहित हो गये-अतः हर्ष और तोषसे युक्त बने हुए वे रोगरहित होनेके कारण शरीरसे बलिष्ट हो गये 'सावत्थीओ नय. रीओ कोट्टयानो चेझ्याओ पडिनिक्खमइ' इस तरह बिलकुल निरोग
" तएणं से जमाली " त्याह
ટીકાર્થ—આ સૂત્ર દ્વારા સૂત્રકારે જમાલી અણગારના મિથ્યાત્વાભિમાનની १३५। पुरी -"तपणं से जमाली अणगारे अन्नयाकायाई ताओ रोगायकाओ विप्पमुक्के हतुढे जाए, अरोए बलियसरीरे” त्या२ मा धीरे धीर જમાલી અણગારને રોગપતંક શમી ગયા અને એક દિવસ તેઓ રેગથી બિલકુલ મુક્ત થઈ ગયા. તેથી તેમને હર્ષ અને સંતોષ થયો. રોગતંકથી भुरत थय। माह तमनु शरी२ न्यारे मलिष्ठ मन्युं त्यारे "सावत्थीओ नच. दीओ कोद्वयाओ चेइयाओ पडिनिम्खमइ” तमो श्रावस्ती नगरी
श्री. भगवती सूत्र : ८
Loading... Page Navigation 1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685