Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
६०९
प्रमेयचन्द्रिका टीका श. ३३०१४ जमालेमिश्वामिमाननिरूपणम् भगवतेवासिनः शिष्याः श्रमणा निर्मन्थाः छमस्थाः भूत्वा छष स्थापक्रमणेन गुरुकुलान्निर्गमनेन छपस्थापक्रमणेन छद्मस्थविहारेण अपक्रान्ता निर्गता विहरन्तिस्म ' णो खलु अहं तहा छउमत्थे भविता छउमत्थाकमणेणं अवकमिए, ' नो खलु अह तथा छद्मस्थो भूत्वा छदमस्थापक्रमणेन छद्मस्थः सन् अपक्रमणेन गुरुकुलान्निर्गमनेन छदमस्थविहारेण उपक्रान्तो निर्गतः नाहं छस्यविदारेण विहरामि इत्यर्थः ' अपितु ' अहं णं उप्पन्नणाणदंसणधरे आरहा जिणे केली भविता केवलि अचकमणेणं अत्रकमिए ' अहंखलु उत्पन्नज्ञानदर्शनधरः सम्यक् ज्ञानसम्यग्दर्शनविशिष्टः अईन् जिनः केवली - केवलज्ञानी भूत्वा केवलिनां सनाम् अपक्रमणेन के वलिविहारेण अपक्रा न्तो विहरामि । ' तरणं भगवं गोयमे जमालि अणगारं एवं वयासी ' - ततः खलु भगवान् गौतपो जमालिम् अनगारम् एवं वक्ष्यमाणप्रकारेण अवादीत्' णो खलु जमाली ! केवलिस जाणे वा दंसणे वा, सेलंसिवा, थंभंसि वा, भवेत्ता छउमत्थावज्रमणेणं अवकता' जैसे आप देवानुप्रियके अनेक अन्तेवासी - शिष्य श्रमण निर्ग्रन्थ छद्मस्थ होते हुए छद्मस्थापक्रमसेछद्मस्थ विहार से विचरण करते हैं, 'णो खलु अहं तहा छउमत्थे भविता छउमस्थाचकमणेणं अवकमिए 'वैसा मैं छद्मस्थ हो करके छद्मस्थ बिहार से विचरण नहीं करताहू, किन्तु 'अहं णं उप्पण्णनाणदंसणधरे अरहा जिणे केवली भवित्ता केवलि अवकमेणं अवक्कमिए ' में तो उत्पन्न ज्ञान दर्शनधारी - सम्यग्दर्शन सम्यग्ज्ञान विशिष्ट अर्हन् जिन केवलज्ञानी हो करके केवलि विहारसे विचरण करता हूं, ' तरणं भगवं जमालि अगगारं एवं वयासी' तब भगवान् गौतमने जमालि अतेवासी समणा निगया छउमत्था भवेत्ता छउमस्यावक्कमणेणं अवक्कंता " જેવી રીતે આપ દેવાનુપ્રિયના અનેક શ્રમણ નિથ શિષ્યા છદ્મસ્થ હાવાથી છદ્મસ્થાપક્રમથી છદ્મસ્થ વિહારથી વિચરણુ કરે છે, " णो खलु अह ता छउमत्ये भवित्ता छउमत्थावककमणेण अवक्कमिए " सेवी रीते हुं छमस्थ हशायुक्त न होवाथी छमस्थ विहारथी वियर उरतो नथी. परन्तु अहं णं उपनाद सणधरे अरहा जिणे केवली भवित्ता केवली अवक्कमेण अवक्कमिए " હું તે ઉત્પન્ન જ્ઞાનઃશનધારી-સમ્યગ્દર્શન અને સભ્યજ્ઞાનથી યુક્તમરિહંત જિત કેવલી ( કેવળજ્ઞાની) છું અને ફેવલિ વિહારથી વિચરણ કરનારો છું " तरणं भगव गोयमे जमालि अणगार एवं वयासी” मासी आयुशारनी આ પ્રકારની વાત સાંભળીને ભગવાન ગૌતમે તેને આ પ્રમાણે કહ્યું: “જો
भ०-७७
શ્રી ભગવતી સૂત્ર : ૮
Loading... Page Navigation 1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685