Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयवन्द्रिकाटीका श०९३०३३०१४ जमालेमिथ्याभिमाननिरूपणम् ६१३ वासिनः शिष्याः श्रममा निर्ग्रन्थाः छद्मस्थाः, ये खलु प्रभवः समर्थाः सन्ति एतत् व्याकरणं पूर्वोक्तमश्नद्वयं व्याकर्तुम् उत्तरितुम् , यथा खलु अहम् एतत् प्रश्नद्वयं व्याकर्तुं समर्थोऽस्मि, तथैव मम शिष्या अपि श्रमणा निर्ग्रन्था उपर्युक्त प्रश्नद्वयं व्यावतुं समर्थाः सन्ति, इति भावः, किन्तु 'णो चेव णं एयप्पगारं भासं भासित्तए जहा गं तुमं' यथा खलु त्वं पूर्वोक्तां भाषां भाषसे-" अहं खलु उत्पन्नज्ञानदर्शनधरः अईन् जिनः केवली भूत्वा केवलिविहारेण विहरामि" इति, नो चैव खलु तथा मम शिष्याः श्रमणा निर्ग्रन्था एतत्प्रकारां भाषां भाषितुं समर्था भवन्ति-यद् " वयम् उत्पन्नज्ञानदर्शनधरा अर्हन्तो जिनाः केवलिनो भूत्वा केलिविहारेग बिहरामः" इति, । भगवान् अनेकान्तबादमा. श्रित्य पूर्वोक्तपश्नद्वयस्य स्वयमेवोत्तरमाह- सासए लोए जमाली ! जं णो कयाविणासी, णो कयाविण भवइ, ण कयाविण भविस्सइ ' हे जमाले ! शाश्वतः सर्वदा स्थायी अयं लोकः, यः खलु नो कदापि न आसीत् , अनादित्वात् न कदाजे णं पभू एयं वागरणं वागरित्तए-जहा अहं ' हे जमाले ! मेरे अनेक अन्तेवासी श्रमण निर्ग्रन्थ छ मस्थ हैं-वे इस प्रश्नको जिस तरहसे मैं समाधान कर सकता हूं उस तरहसे समाधान कर सकते हैं, किन्तु 'जो चेव णं एयप्पगारं भासं भासित्तए-जहा णं तुम' वे तुम्हारी जैसी इस भाषाका कि मैं उत्पन्न ज्ञानदर्शनवाला अर्हन् जिन केवली होकर केवलि विहारसे विचरण करता हूँ" नहीं बोलते हैं।
अब भगवान् अनेकान्तवादका सहारा लेकर इन दोनों प्रश्नोंका उत्तर 'सासए लोए जमाली ! जं जो कयावि णासी, णो कयावि भवड, ण कयावि ण भविस्सइ" इस सूत्रपाठ द्वारा देते हुए कहते हैं-हे जमाले ! यह लोक शाश्वत है अर्थात् सर्वदा स्थायी है-क्योंकि अनादि होनेसे "यह पहिले नहीं था' ऐसा नहीं है-सदा होनेसे वह पहिले भी નિગ્રંથ શિષ્ય છદ્મસ્થ છે. તેઓ પણ મારી જેમ આ પ્રશ્નનોનું સમાધાન ४२वान समय छे. ५२न्तु " णो चेव ण एयप्पगार भासं भासित्तए-जहाण तम" तसा तमा। 24 मा भाषा, "उत्पन्न ज्ञानहश नधारी मत જિન કેવલી હોવાથી કેવલિ વિહારથી વિચરણ કરું છું ” બોલતા નથી. હવે મહાવીર પ્રભુ અનેકાન્તવાદને આશ્રય લઈને તે બે પ્રીના જે ઉત્તર આપે છે તે સૂત્રકાર પ્રકટ કરે છે –
"सासए लोए जमाली ! जे णो कयावि णासी, णो कयाविण भवड, जो कयाविण भविस्ता" माली ! Lat: शाश्वत छे भेटत અસ્તિત્વ સદા રહેવાનું જ છે. “પહેલાં તેનું અસ્તિત્વ ન હતું,” એવું પણ
श्री. भगवती सूत्र : ८