Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मैयद्रिका टीका श०१ ४०३३ सू०१४ जमाले मिथ्याभिमाननिरूपणम् ६११ आशाश्वतो वर्तते ? हे जमाले ! किमयं जीवः शाश्वतो वर्तते किंवा ? अयं जीवः अशाश्वतो वर्तते ?, 'तरणं से जमाली अगगारे मगवया गोयमेणं एवं वृत्ते समाणे संकिए, कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यात्रि होत्था ' ततः खलु स जमालिरनगारो भगवता गौतमेन एवमुक्तरीत्या प्रश्नद्वयं पृष्टः सन् शङ्कितः 'अयं लोको जीवश्च किं शाश्वतो वर्त्तते इति कथनमुचितं किंवा अशाश्वतो वर्तते इति कथनमुचितम् इत्येत्र शङ्कायुक्तो जातः । काङ्क्षितः - अस्य प्रश्नद्वयस्य इदमुत्तरं सम्यक् नवा सम्यक् इदमपि न वा सम्यक् ः इत्येवं लोकजीत्रयोः शाश्वत शाश्वतविषयक जिज्ञासायुक्तो जातः, विचिकित्सितः - लोकजीवयोः शाश्वताशाश्वतविषये अस्मिन्नुत्तरे दत्ते गौतमस्य श्रद्धा भविष्यति न वा इत्येवं हे जमाले ! यह लोक शाश्वत है, कि अशाश्वत है ? हे जमाले ! जीव शाश्वत है कि अशाश्वत है ? ' तरणं से जमाली अणगारे भगवया गोयमेणं एवं बुत्ते समाणे संकिए, कंखिए, वितिगिच्छिए, भेदसमावन्ने, कलुससमावन्ने जाए यावि होत्या ' इस प्रकारके दो प्रश्नोंको जब भगवान गौतमने जमालिसे पूछा-तब वे जमालि अनगार यह लोक और जीव शाश्वत है, ऐसा कथन उचित है, कि यह लोक और जीव अशाश्वत है, ऐसा कथन उचित है, इस प्रकार से शंकायुक्त हो गये, कांक्षितइन दोनों प्रश्नोंका यह उत्तर ठीक है, या ठीक नहीं है यह भी ठोक है कि ठीक नहीं है - इस प्रकार वे लोक और जीवकी शाश्वत अशा. श्वत विषयमें इस उत्तर के देने पर गौतमको श्रद्धा होगी या नहीं होगी આ લેાક શાશ્વત છે કે અશાશ્વત છે? હે જમાલી ! જીવ શાશ્વત છે કે અશાશ્વત છે?
"तरण से जमाली अणगारे भगवया गोयमेव एवं वुत्ते समाणे संक्रिए, कंखिए, वितिगिच्छिर, भेदसमात्रम्ने, कलुससमावन्ने जाए यावि होत्था " જ્યારે ભગવાન ગૌતમે જમાલી અણુગારને આ બે પ્રશ્ના પૂછ્યા, ત્યારે જમાલી અણગારની કેવી હાલત થઈ તે હવે સૂત્રકાર પ્રકટ કરે છે
66
લેક તથા જીવને શાશ્વત કહેવા કે અશાશ્વત કહેવા, એ પ્રકારની શકાથી તેઓ યુક્ત થયા. આ બન્ને પ્રશ્નાના આ ઉત્તર ઠીક છે કે ટીક નથી, ઘડિક એમ લાગે કે તે ખન્નેને શાશ્વત કહેવા ઉચિત છે, ઘડિક એમ લાગે કે અશાશ્વત કહેવા ઉચિત છે, ” આ પ્રકારની વિમાસણથી તેઓ યુક્ત થઈ ગયા. “ લાકને તથા જીવને શાશ્વત કહેવાથી ગૌતમને મારી વાત પર શ્રદ્ધા બેસશે, કે અશાશ્વત કહેવાથી શ્રદ્ધા બેસશે, ” આ પ્રકારની વિચિકિ
શ્રી ભગવતી સૂત્ર : ૮