Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९२
भगवतीसूत्रे एवं वक्ष्यमाणप्रकारेण अबादीव-जं णं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्वइ, जाव परुवेइ-एवं खलु चलमाणे चलिए, तंवेब सवं जाव णिज्जरिजमाणे अणिज्जिण्णे ' भो देवानुप्रियाः ! यत् खल्ल श्रमणो भगवान महावीरः एवं वक्ष्यमाणप्रकारेण आख्याति, यावतू भाषते, प्रज्ञापयति, एवं प्ररूपयतिएवं खलु चलद् वस्तु चलितमिति व्यपदिश्यते, तदेव-पूर्वोक्तवदेव सर्वं यावत् उदीयमाणाम् उदीर्णम् , वेद्यमानं वेदित, प्रहीयमाणं प्रहीणं, छिद्यमानं छिन्नम्, भिद्यमानं भिन्नम् , दह्यमानं दग्धम् , म्रियमाणः मृतः निर्जीयमाणं निजीर्ण भवति इत्यादि, तत्ःखलु मिथ्या सर्वथा असत्यमेव, वस्तुतस्तु चलद् वस्तु अच. लितं भवति, उदीयमाणम् अनुदीर्णम् , यावत् निनीयमाणम् अनिर्जीणं भवति, इति जमालेराशपः, तथाच -शय्यासंस्तारककर्तनिर्गन्थैरपि क्रियमाणस्या समणे भगवं महावीरे एवं आइक्खइ-जाव परूवेइ, एवं खलु चलमाणे चलिए, तं चेव सव्वं जाव णिज्जरिज्जमाणे अणिजिण्णे' हे देवानुप्रियो ! श्रमण भगवान् महावीर जो ऐसा कहते हैं, यावत् भाषण करते हैं, प्रज्ञापित करते हैं, और प्ररूपित करते हैं, कि चलती हुई वस्तु चलित, यावत् उदीयमाण उदीरित, वेद्यमान वेदित, प्रहीयमान प्रहीण, छिद्यमान छिन्न, भिद्यमान भिन्न, दह्यमान दग्ध, म्रियमाग मृत एवं निर्जीर्यमाण निर्जीर्ण कही जाती है इत्यादि सो उनका ऐसा कहना सर्वथा असत्य ही है, क्योंकि जो वस्तु चलती हुई होती है, वह वास्तवमें अचलित होती है, उदीयमाण अनुदीर्ण होती है, यावत् निर्जी र्यमाण अनिर्जीर्ण होती है, ऐसा जमालिका आशय है-तथा शय्या संस्तारक करनेवाले निर्ग्रन्थों के द्वारा भी क्रियमाणको अकृत. ४g: “जंण देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्लइ जाव परूवेइ एवं खलु चलमाणे चलिए तं चेव सव्व जाव णिजरिजमाणे अणिज्जिण्णे" હે દેવાનુપ્રિયે ! શ્રમણ ભગવાન મહાવીર એવું જે કહે છે, ભાખે છે, ( વિશેષ કથન કરે છે), પ્રજ્ઞાપિત કરે છે અને પ્રરૂપિત કરે છે કે ચાલી રહેલી વસ્તુ ચાલી ચુકી છે, ઉદીર્ય માણ વસ્તુ ઉદીર્ણ થઈ ચુકી છે. અને વિદ્યમાનને વેદિત, પ્રહીટમાણને પ્રહણ, છિદ્યમાનને છિન્ન, ભિમાનને ભિન્ન, દસ્થમાનને દગ્ધ, શ્રિયમાણને મૃત અને નિયમાણને નિજીણું કહી શકાય છે એ આ પ્રકારની તેમની માન્યતા સર્વથા અસત્ય છે. કારણ કે જે વસ્તુ ચાલી રહેલી હોય છે તે વાસ્તવિક રીતે તે અચલિત જ હોય છે, ઉદીમાણુ અનુદી જ હોય છે, (યાવત્ ) નિયમાણ અનિજીણું જ હોય છે. વળી પિતાના મન્તવ્યનું સમર્થન કરવા માટે તે કહે છે કે જેવી રીતે ક્રિય.
श्री. भगवती सूत्र : ८