Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रिका टीका श०९३०३३०१३ महावीरवाक्यं प्रति जमालेर जानि० ५९५ ऽवसाने, यस्मादेव तस्मात् न क्रियाकालेषु कार्यं विद्यमानं भवितुमहति, किन्तु क्रियाsaसाने एवं कार्य विद्यमानं भवति, तथाचोक्तम् -
' जस्से किज्जमार्ण कयंति तेणेह विज्जमाणस्स । करणकिरिया पन्ना, तहाय बहुदोसपडिवत्ती ' ॥ १ ॥ ' क्यमिह न किज्जमःणं तब्भावाओ चिरंतन घडोघ्व । अहवा कर्यपि कीरs, कीरउ निच्चं न य समत्ती ' ॥२॥ किरिया वेल्लंपि य पुत्रमभूयं च दास होतं | दीसह दीहोय जो किरिया कालो घडाईणं ॥ ३ ॥ नारंभेच्चिय दीसह, न सिवा ददाउ दीसह तदते ।
वो नहि किरियाकाले जुत्तं कजं तदंतंमि " ॥४॥ छाया -- यस्येह क्रियमाणं कृतमिति तेनेह विद्यमानस्य ।
करणक्रियापन्नो तथाच बहुदोषप्रतिपत्तिः ॥ १ ॥ ' कतमिह न कियमाणं तद्भावात् चिरन्तन घटइव । अथवा कृतमपि क्रियते क्रियतां नित्यं न च समाप्तिः ||२|| क्रिया बैंकल्पमपि च पूर्वमभूतंच दृश्यते भवत । दृश्यते दीर्घ यतः क्रियाकालो घटादीनाम् ||३|| नारम्भे एव दृश्यते नशिवाद्यद्धायां दृश्यते तदन्ने । तहि नहि क्रियाकाले युक्तं कार्यं तदन्ते ||४|| इति ।
श्रद्वय कैसे हो सकता है क्योंकि उस कालमें तो कार्य अनियमीत ही रहती है, अतः क्रियमाण जो पदार्थ है, वह क्रियाकालास्थित हैउसे उसमें विद्यमान हुआ कैसे माना जा सकता है, वह तो किया अवसानमेंही विद्यमान होती है सो ही कहा है-' जस्सेह फिज्जरणके से लेकर 'नारंभेच्चिय दीसइ ' इन चार गाथाओंसे कहा है की इस सब गाथाओंका भावार्थ पूर्वोक्त रूपसेही स्पष्ट है इस तरहसे क्रिया કેવી રીતે મૂકી શકાય ? કારણ કે ક્રિયાકાળમાં તે કાય અવિધમાન જ રહે છે, તથી ક્રિયમાણુ જે પદાર્થ છે તે ક્રિયાકાળલિંગિત ( ક્રિયાકાળ પર આધાર રાખનાર) છે, તેને તેમાં વિદ્યમાન રહેલા કેવી રીતે માની શકાય- તે તે પ્રિયાના અવસાન કાળે જ વિદ્યમાન થાય છે. તેથી જ કહ્યું છે કે:
66
" जस्सेह किज्जमाणं " थी लड़ने नार भेचिय दीसइ " भट्टी भा ચાર ગાથાઓ દ્વારા જે કથન કરવામાં આવ્યુ છે, તેના ભાવાર્થ પૂર્વોક્ત રીતે સ્પષ્ટ કરવામાં આવેલ છે, આ રીતે ક્રિયમાણુ આદિને કૃત આદિ મ
શ્રી ભગવતી સૂત્ર : ૮