Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयचन्द्रिका टीकाश९उ०३३ सू०१३ महावीरवाक्य प्राते जमालेरश्रद्धानि० ५८७ मम मदर्थ खलु शय्यासंस्तारकः किं कृतः सम्पादितः ? आहोस्थित् क्रियते ? सम्पायते ? किं शय्यासंस्तारको निष्पन्नः ? उत निण्याद्यते । एतेन च अतीत काल-वर्तमानकालनिर्देशेन कृत-क्रियमाणयोर्भ दः प्रतिपादितः, इति प्रश्नाशयो.
ध्यः । एवं वुत्ते समाणे समणा निग्गंथा विति भो सामी ! कीरइ ' एवं पूर्वोक्तरीत्या जमालिना उक्ताः सन्तः श्रमगा निर्ग्रन्था ब्रुवन्ति-भो स्वामिन् ! संस्ता रकः क्रियते न तु कृतः, 'जएणं ते समगा निगंथा जमालिं अणगारं एवं वयासीणो खलु देवाणुप्पियाणं सेज्जासंथारए कडे, कज्जइ' यदा खलु ते श्रमणा प्पिया ! सेज्जा संथारए कि कडे कज्जइ' हे देवानुप्रियो ! तुमने मेरे सोनेके लिये संथारक कर दियाहै, या कर रहे हो ? अर्थात् शय्या(विस्तर) संस्तारक हो चुका है-यो हो रहा है ? इस तरहके प्रश्न निर्देशसे अतीत कालिक क्रिया में और वर्तमानकालिक क्रिया मे प्रतिपादित किया गया है, अर्थात् “कृत" यह अतीतकाल है, एवं 'क्रियमाण' यह वर्तमान काल है, यहां इन दोनोंका निश हुआ है, इस निर्देशले कृत और क्रियमाणमें भेद कहा गया है यही प्रश्नका आशय है । " एवं घुत्ते समाणे समणा निग्गंथा विति-भो सामी! कीरह' जब जमालि अनगारने पूर्वक्ति रूप से पूछा-तय उन श्रमण निर्ग्रन्थोंने ऐसा कहा कि-हे स्वामिन् ! हम संस्तारक कर रहे हैं, अभी उसे किया नहीं है 'जएणं ते समणा निग्गंथा जमालिं अणगारं एवं वधासी-णो खलु देवाणुप्पियाण सेज्जासंधारए कडे, कज्जइ ' जब उन श्रमण निन्थोंने कि को, कम्जइ " आनुप्रियो ! भारे सुत्राने भाटे सा२४ मिछ4 નાખ્યું છે કે બિછાવી રહ્યા છે ? એટલે શવ્યાસંસ્તારક તૈયાર થઈ ગયું છે, ને તૈયાર થઈ રહ્યું છે? આ પ્રકારના પ્રશ્નન નિશ દ્વારા ભૂતકાલિક ક્રિયા અને વર્તમાનકાલિક ક્રિયા વચ્ચે ભેદનું પ્રતિપાદન કરવામાં આવ્યું છે. એટલે है “ कृत" लूतानी या मतावले भने “क्रियमाण" ५४ वर्तमान કિયા બતાવે છે. અહીં આ બનેને નિર્દેશ થયે છે. આ નિર્દેશ દ્વારા કૃત અને ક્રિયમાણમાં શેઠ દર્શાવવામાં આવે છે, એ જ પ્રશ્નને આશય છે. “ एवं वुत्ते समाणे समणा निगंथा रिति-भो साभी ! कीरह" यारे मसी અગારે આ પ્રશ્ન પૂછ્યું, ત્યારે તે શમણુ નિગ્ન થએ તેમને આ પ્રમાણે કહ્યું: “હે સવામિન ! અમે શમણાસંસ્મારક બિછાવી રહ્યા છીએ, હજી તેને मिछवी वीधु नथी. “जएणं ते समजा निगंथा जमालि अणगार एवं पयासी णो खलु देवाणुषियाणं सेज्जासंबारए कडे, कज्जद" या ते भए नि:
श्री. भगवती सूत्र : ८