Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
प्रमेयचन्द्रिका टीकाश०९ ३०३३ २०१३ महावीरवाक्यं प्रति जमालेरश्रद्धानि० ५८५ करत्वात् दुःखः-दुःखरूपः सुखलेशवर्जित्वात् कारणे कार्योपचारात् रोगातकोऽपि दुःखपदेन व्यपदिश्यते, दुर्गः दुर्गभ्यः कष्टसाध्यत्वात्, तीव्र:-अत्यन्तोत्कटः उत्कृष्टदुःखजनकत्वात्, दुरध्यासः दुरधिसह्यो वा दुःखेन अधिसोडुम शक्यस्वाद 'एतादृशेन रोगातङ्केन जमालिः कीदृशो जातः ? इत्याह-'पित्तज्जरपरिगयसरीरे दाहवर्कतिए यावि विहरइ' पित्तज्वरपरिगतशरीरः पित्तवरेण परिगतं व्याप्तं शरीरं यस्य स तथा अतएव दाहव्युत्क्रान्तिकश्थापि-दाहस्य व्युत्क्रान्तिः उत्पत्तिर्यस्य स तथा दाहयुक्तश्चापि विहरति-तिष्ठति । ' तएणं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे जिग्गंथे सदावेइ, सहावेता एवं वयासी' ततःखलु स जमालिः अनगारः वेदनया अभिभूतः-पराभूतः सन् श्रमणान् निम्रन्थान शब्दयति, भाहृयति, शब्दयित्वा-आप एवं वक्ष्यमाणप्रकारेण अवा. दीत्-'तुम्भेगं देवाणुपिया ! मम से जासंथारगं संथरेह' भो देवानुप्रिया ! कडवा था । भयङ्कर होने से चण्ड-रौद्र था, सुखके लेशसे वर्जित होने के कारण दुःख-दुःखरूप था. कष्टसाध्य होनेसे दुर्ग-दुर्गम्य था, उत्कृष्ट दुःखका जनक होनेसे तीव्र-अत्यन्त उत्कट था, तथा दुरध्यास-दुःखसे सहन करने योग्य होने से दुःसह्य था, 'पित्तजरपरिगयसरीरे दाहव. कंतिए यावि विहरइ'इस प्रकारके रोगातङ्कसे जमालि इस प्रकारका हो गया पित्तज्वरसे व्याप्त हो गया और दाहयुक्त भी हो गया 'तएणंसे जमाली अणगारे वेयणाए अभिभूए समाणे० एवं वयासी' इसके बाद उस जमालिने वेदनासे बहुत दुःखी होकर अपने निर्ग्रन्थ श्रमणको बुलाया और बुलाकर उनसे ऐसा कहा-'तुम्भे गं देवाणुप्पिया ! मम सेज्जासंथारगं द्रव्य वा ४९ हतो, " चंडे, दुक्खे, दुगो " १५२ पाथी २ (0) હતે, સુખથી બિલકુલ રહિત હોવાથી દુઃખદ હો, કષ્ટસાધ્ય હોવાથી ગમ્ય હતો, ઉત્કટ દુઃખને જનક હોવાથી તીવ્ર હતો અને દુઃખપૂર્વક સહન કરવાને એગ્ય હોવાથી અસહ્ય હતે.
"पित्तज्जरपरिगयसरीरे दाहवक तिए यावि विहरइ" मा प्रारना ગાતંથી જમાલી અશુભાર એવો બની ગયો.પિત્તજવરથી વ્યાપ્ત થઈ ગયે. અને તે કારણે તેમને શરીરે દાહ (બળતરા) પણ થવા માંડશે.
" तएणं से जमाली अणगारे वेयणाए अभिभूए समाणे. एवं क्यासी" ત્યાર બાદ વેદનાને લીધે ખૂબ જ પીડા થવાથી જમાલી અણગારે શ્રમણ વિને પિતાની પાસે બે લાવ્યા અને બે લાવીને તેમણે તેમને એવું કહ્યું है " तुम्भेणं देवाणुप्पिया ! मम सेज्जासंथारगं संथरेह " आनुप्रियो ! मा५ મારે શયન કરવા માટે સંરતારક (બિછાનું) બિછાવી દે,
भ-७४
श्री. भगवती सूत्र : ८