Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेषचन्द्रिकाटी० २०९३०३३ सू०१३ महावीरवाक्यं प्रतिजमाले रथज्ञानि० ५७५
छाया-नारालु स जमालिः अनगारः अन्यदा कदाचित् यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं बन्दते, नमस्यति, वन्दिता नमस्यित्वा एवम् आदीत्-इच्छामि खलु भदन्त ! युष्माभिः अभ्यनुज्ञातः सन् पश्चभिः अनगारशतैः सार्द्धम् बाह्यं जनपदविहारं विहर्तुम् । ततः खलु स श्रमणो भगवान महावीरो जमाले अनगारस्य एतमर्थम् नो आदियते, नो परिजानाति, तूष्णीकः संतिष्ठते, ततः खलु स जमालिरनगारः श्रमणं भगान्तं महावीरं द्वितीयमपि तृतीयमपि एवम् आदीत्-इच्छामि खलु भदन्त ! युष्माभिरभ्यनुज्ञातः सन् पञ्चभिरनगारशतैः सार्द्धम् यावत् विहर्तुम् । ततःखलु स श्रमणो भगवान् महावीरो जमालेग्नगारस्य द्वितीयमपि तृतीयमपि एतमर्थ नो आद्रियते यावत् तूष्णीकः संतिष्ठते । ततःखलु स जमालिरनगारः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा श्रमणस्य भगवतो महावीरस्य अन्तिकोत् बडुशालकात् चैत्यात् प्रति निष्क्रमति प्रतिनिष्क्रय पञ्चभिरनगारशतैः सार्धम् बाह्यं जनपदविहरं विहरति । तस्मिन् काले तस्मिन् समये श्रावस्ती नाम नगरी आसीत् वर्णकः कोष्ठकं चैत्यम्, वर्णकः, यावत् वनखण्डस्य, तस्मिन् काले तस्मिन् समये चम्पानाम नगरी आसीत्, वर्णमः, पूर्णभद्रं चैत्यम् , वर्णकः, यावत् पृथिवी शिलापट्टकः । ततःखलु स जमालिरनगारः अन्यदा कदाचित् पञ्चभिरनगारशतैः सार्द्धम् संपरिवृतः पूर्वानुपूर्वि चरन् ग्रामानुग्राम द्रवन् यत्रैव श्रावस्ती नगरी यत्रैव कोष्ठकं चैत्यं तत्रैवोपागच्छति, उपागत्य यथापतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा अत्मानं भावयन् बिहरति । ततखलु श्रमणो भगवान् महावीरः अन्यदा कदाचित् पूर्वानुपूर्वी चरन्यावत् सुख मुखेन विहरन् यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यम् तत्रैवोपागच्छति, उपागत्य यथामतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । ततःखलु तस्य जमालेः अनगारस्य तैः अरसैश्च, विरसैश्च, अन्तैश्च, मान्तैश्च, रूक्षैश्व, तुच्छैश्च, काळातिक्रान्तेश्व, प्रामोगातिकान्तैश्च, शीतैश्च पानभोजनः अन्यदा कदाचित् शरीरके विपुलो रोगातङ्कः प्रादुर्भूतः, उज्ज्वलो विपुलः प्रगाढः, कर्कशः, कटुकः, चण्डः, दुःखः, दुर्गः, दुरधिसह्यः । पित्तज्वरपरिगतशरीरः, दाहव्युत्क्रान्तिकश्चापि विहरति, ततःखलु स जमालि रनगारो बेदनया अभिभूतः सन् श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा एवमवादीत्-यूयं खलु देवानुप्रियाः ! मम शय्यासंस्तारकं संस्तृणीत ? । ततःखलु ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एतमर्थ विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य जमालेः अनगारस्य शय्यासंस्तारकं संस्तुणन्ति । ततःखलु स जमालि
શ્રી ભગવતી સૂત્ર : ૮
Loading... Page Navigation 1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685