Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९४०३।सू०११ जमालेर्दाशानिरूपणम् ५६५ कामानुरागेण नो वा उपलिप्यते भोगरजसा, कामभोगयोः नैव आसक्तो भवति, नापि उपलिप्यते मित्रज्ञातिनिजकस्वजनगम्बन्धिपरिजनेन मित्राणि सुहृदः, सातयः स्वजातीयाः दायादादयः, निजकाः मातुलादयः, स्वजनाः, पितृ पितृज्यादयः, सम्बन्धिनः श्वशुरादयः, परिजनोदासादिः, एतेषां समास द्वन्द्व स्ततस्तेन सह स्नेहतः सम्बद्धो न भवतीत्यर्थः, 'एस णं देवाणुप्पिया ! संसारभउविग्गे भीए जम्मणमरणाणं, देवाणुप्पियाणं अंतिर मुंडे भवित्ता अगाराओ अगगारियं पचयइ भो देवानुप्रियाः । एष खलु जमालिः संसारमयोद्विग्नः संसार जन्य भयव्याकुलः जन्ममरणानां-जन्ममरणेभ्यो भीत:-त्रस्तः सन् देवानुप्रियाणां भवतामन्ति के समीपे मुण्डो भूत्वा आगारात् गृहात् निर्गत्य अनगारितां प्रव्रजति दीक्षां गृह्णाति, 'तं एयं णं देवाणुप्पियाणं अम्हे भिक्खं दलयामो' तत् तस्मात् कामरूप रज-धूली से-कामानुरागसे उपलिप्त नहीं हुआहै, और न भोगरजसे उपलिप्त हुआ इस तरह यह काममें और भोगमें आसक्तियुक्त नहीं बनाहै, तथा मित्र ज्ञाति, स्वजातीय दायादादिक, बन्धुवर्ग, निजकमामा आदिक, स्वजन-पिता काका वगैरेह सम्बन्धी-श्वसुर आदि एवं परिजन दास आदि इनमें भी स्नेहसे नहीं बंधाहै 'एस णं देवाणुपिया! संसार भरविवग्गो भीए, जम्मणमरणाणं देवाणुपियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वयह ' हे देवानुप्रिय ! यह संसार जन्य भपसे व्याकुल एवं जन्म मरणों से त्रस्त होता हुआ आप देवानुप्रियके पास मुण्डिन होकर के गृहस्थावस्थाके परित्यागपूर्वक अनगास. वस्था धारण करना चाहता है । ' तं एयं णं देवाणुपियाणं अम्हे भिक्खं પણ તે કામરૂપ રજથી (કામાનુરાગથી) અને ભેગરજથી (ભાગો પ્રત્યેની આસક્તિથી અલિપ્ત જ રહ્યો છે તેનું મન તેમના પ્રત્યે આસક્તિયુક્ત થયું नथी, तथा भित्री, शातिराना, २तीय (हाय.616s), firs (भामा 183),
04 (पिता, ), सधी (सासु, सस२५) भने पनि हास દાસી) પ્રત્યે પણ તેના મનમાં અનુરાગ ઉત્પન થયે નથી. આ રીતે મોહ
भयाना अपनाथी त मधाय: नथी. " एसणं देवाणुपिया! संसार. भठविगे भीए, जम्ममरणाणं देवाणुप्पियाणं अतिए मुंडे भविता अगाराओ भणगारियं पव्वयइ"
હે દેવાનુપ્રિય! તે સંસારજન્ય ભયથી વ્યાકુળ અને જન્મમરણથી ત્રાસીને આપી દેવાનુપ્રિયની પાસે મુંડિત થઇને-પ્રવજ્યા લઈને ગૃહસ્થાવસ્થાના परित्याग अमावस्या (श्रम पर्याय) धारण १२१भागे छ, “त'
श्री. भगवती सूत्र: ८