Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०९४०३३०११ जमाले दक्षनिरूपणम्
५६३
जेणेव समणे भगवं महावीरे तेणेत्र उत्रागच्छंति ' ततःखलु तं जमालिं क्षत्रियकुमारम् अम्वापितरौ पुरतः कृत्वा अग्रतो विधाय यत्रैव श्रमणो भगवान् महावीर आसीत्, तजव उपागच्छतः, ' उवागच्छित्ता समणं भगवं महावीरं तिक्खुतो जाव नमंसित्ता एवं वयासी - उपागत्य श्रमण भगवन्तं महावीरं त्रि कृत्वो यावत् आदक्षिणपदक्षिणं कुरुतः, आदक्षिणप्रदक्षिणं कृत्वा वन्देते नमस्यतः वन्दित्वा नमस्त्विा एवं वक्ष्यमाणप्रकारेण अवादिष्टाम् - कथितवन्तौ ' एवं खलु भंते ! जमाली खत्तिपकुमारे अम्हं एगे पुत्ते इट्ठे कंते जान किमंग पुणे पासणयाए ' हे भदन्त ! एवं खलु पूर्वोक्तरीत्या जमालिः क्षत्रियकुमारः अस्माकम् एकः पुत्रः अभिलषितः, कान्तः, कमनीयः यावत् मियः, मनोज्ञः, मनोऽमः, इत्यादि, श्रव ताये ! श्रीमपि दुर्लभः किमङ्ग पुनः किमुत वक्तव्यम् दर्शनतायै द्रष्टुम् 'से 'तणं तं जमालि खत्तियकुमार अम्मापियरो पुरओ काउं जेजेव समणं भगवं महावीरे तेणेव उवागच्छति' इसके बाद उस क्षत्रियकुमार जमालिको उसके मातापिता आगे करके जहां श्रमण भगवान् महावीर विराजमान थे वहां पर आये, उवागच्छिता समणं भगवं महावीर तिक्खुतो एवं वयासी ' वहां आकरके उन्होंने श्रमण भगवान महावीरको तीनवार आदक्षिणप्रदक्षिणपूर्वक वन्दना की नमस्कार किया, बन्दना नमस्कार कर फिर उन्होंने उनसे ऐसा कहा - ' एवं खलु भंते ! जमाली खत्तियकुमारे अम्हं एगे पुते, इट्ठे कंते, जाब कि. मंग पुणपासणयाए ' हे भदन्त ! यह क्षत्रियकुमार जमालि हमारे एकही पुत्र है, यह हमें बहुत इष्ट अभिलषित है, कान्त कमनीय, धावत्प्रिय मनोज्ञ, मनोऽम, इत्यादि पूर्वोक्त विशेषणोंवाला है-सो यह सुन " तरणं त जमालिं खत्तियकुमार अम्मा पियरो पुरओ काउ जेणेव समणं भगवं महावीरे तेणेव उवागच्छति "
ત્યાર ખાદ ક્ષત્રિયકુમાર જમાલીને આગળ કરીને તેના માતાપિતા श्रमयु भगवान भडावीर यांना देता, त्यां भाव्यां. " उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमसित्ता एवं वयाची" त्यां भावीने તેમણે ત્રણ વાર આદક્ષિણ પ્રદક્ષિણા પૂર્ણાંક શ્રમણ ભગવાન મહાવીરને વઢશુા કરી, નમસ્કાર કર્યાં અને વણા નમસ્કાર કરીને તમણે તેમને આ પ્રમાણે धुं - " एवं खलु भंते ! जनाली खत्तियकुमारे अभ्हं एगे किमंग पुणपासणयाए " हे भगवन् ! मा क्षत्रियकुमार એક પુત્ર છે. તે અમને ઘણે જ ઈષ્ટ (અભિજ્ઞષિત), પ્રિય, મનેજ્ઞ, આદિ પૂર્વોક્ત વિશેષશેવાળા છે, ઉદુમ્બર પુષ્પની જેમ
કાન્ત
શ્રી ભગવતી સૂત્ર : ૮
पुत्ते, इट्ठे, कंते जाव माझी अभारे। भेन
( उ भनीय ),
તેની