Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे संसारभयोदविग्नो भीतो जन्ममरणानाम् , देवानुप्रियाणामन्ति के मुण्डो भूत्वा अगारात् अनगारितां प्रत्रजति, तम् एतं खलु देवानुप्रियेभ्यो वयं भिक्षां ददमः, प्रतीच्छन्तु खलु देवानुभियाः ! शिष्यभिक्षाम् ।। सू० ११ ॥
टीका-'तए णं तस्स जमालिस्स खत्तियकुमारस्स खत्तियकुंडग्गामस्स नयरस्स मज्झ मज्झेणं निग्गच्छमाणस्स सिंघाडगतियचउक्क जाव पहेसु वहवे अत्थस्थिया जहा उचाइए जाव अभिनंदंताय अभित्थुणंताय एवं वयासी'ततः खल्ल तस्य जमालेः क्षत्रियकुमारस्य क्षत्रियकुण्डग्रामस्य मध्यमध्येन निर्गच्छतः शङ्गाटकत्रिकचतुष्क-यावत् चत्वरमहापथपथेषु बहवोऽर्थाथिकाः धनार्थिनो जनाः यथा औपपाति के त्रिपश्चाशत्तम् सूत्रे यावत् अभिनन्दन्तश्च अभिस्तुवन्तश्च एवमवादिषुः, तथाहि-कामार्थिकाः शुभशब्दरूपकामार्थिन, भोगार्थिकाः शुभ गन्धादि भोगार्थिन:, लाभार्थिकाः धनादिलाभार्थिनः किल्बिषिकाः भाण्डादयः, करोटिकाः कापालिकाः, कारवाहिकाः, करएक कार; राजदेयं द्रव्यम्, तद्वहन्तीत्येवं शीला राजकरधारका इत्यर्थः । शङ्खिनः, चक्रिकाः चक्रपहरणाः कुम्भ
'तएणं तस्स जमालिस्स' इत्यादि।
टीकार्थ--'तए णं तस्स जमालिस्त० एवं वयासी' जय क्षत्रिय कुमार जमालि क्षत्रिय कुण्डग्राम नगरके बीचोंबीचसे होकर अपनी पूरी विभूति आदिके साथ निकला, तब शृंगाटक, त्रिक, चतुष्क यावत्चत्वर, महापथ एवं पथ इन सब मार्गों के ऊपर अनेक धनार्थिजन जैसा के औपपातिक सूत्रमें ५३ वे सूत्र में कहा गया है यावत्-कामार्थिजन, भोगाधिजन. लाभार्थिजन, किल्धिषिकजन, कापालिकजन, कारवाहिक जन, शंखीजन, चाक्रिकजन, लाङ्गलिकजन, मुखमाङ्गलिक जन, वर्द्धमानजन, पुष्पमानव और मुण्डिकगण ये सब जाकर इकट्ठे हो गये इनमें जो धनकी अभिलाषा करनेवाले थे वे धनार्थी थे, शुभ शब्दरूप कामकी अभिलाषावाले जो थे वे कामार्थी थे, शुभ गन्धादिकके जो अभिलाषी थे
"तरणं तस्स जमालिस्स" त्या
साथ-" तएणं तस्स जमालिस्स एवं वयासी" क्यारे क्षत्रियभार જમાલી પે તાની પૂરેપૂરી વિભૂતિ અ દિથી સજજ થઈને ક્ષત્રિયકુંડ નગરની વચ્ચોવચ્ચ થઈને નીકળે ત્યારે ક્ષત્રિયકુંડનગરના શૃંગાટક, ત્રિક, ચતુષ્ક, ચત્વર, મહાપથ અને પથ, એ બધાં માર્ગો પર અનેક ધનાથજન, કામાર્થિજન ભગાથ. ort, Eard, GEषन, ५ilarन, ४२१डिन, मान, ચક્રિયજન, લાંગલિકજન, મુખમાંગલિકજન, વદ્ધમાનજન, પુષ્પમાનવ અને સૂડિકગણ, એ સૌ એકઠાં થઈ ગયાં (આ બધા લેકનું વર્ણન ઓપપાતિક સત્રના પ૩ માં સૂત્ર પ્રમાણે અહીં આપવામાં આવ્યું છે ) જે લેકે ધન પ્રાપ્ત કરવાની અભિલાષાથી ત્યાં આવ્યા હતાં તેમને ધનાર્થી કહ્યાં છે. જે લોકો શુભ શબ્દરૂપ કામની અભિલાષાવાળાં હતાં, તેમને કામાથી કહ્યાં છે, શુભ
શ્રી ભગવતી સૂત્ર : ૮