Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ उ०३३ सू०११ जमालेतीक्षानिरूपणम् ५५७ कारादयो वा, लाङ्गलिकाः गलावलम्बितसुवर्णादिमयलाङ्गल प्रतिकृतिधारिणो भट्टविशेषाः, मुखमाङ्गलिकाः, मुखे मङ्गलं येषां ते मुखमाङ्गलिकाश्चाटुकारिणः, वर्द्धमानाः स्कन्धारोपितपुरुषाः, पुष्यमानवा मागधा इत्यर्थः सुण्डिकगणाः छात्रसमुदाया इत्यर्थः । तामिः इष्टाभिः कान्ताभिः प्रियाभिः, मनोज्ञाभिः, मनोऽ. माभिः, उदाराभिः, कल्याणाभिः, शिवाभिः, धन्याभिः, माङ्गल्याभिः, सश्रीकाभिः, हृदयंगमाभिः, हृदयपहूलादनिकाभिः, मितमधुरगम्भीरग्राहिकाभिः, अर्थशतिकाभिः, अपुनरुमाभिः वाग्भिः अभिनन्दन्तश्च अभिनन्दनं कुर्वन्तश्च, हे क्षत्रियकुमार ? जय जीव इत्यादि भणन्तोऽभिद्धिमाचक्षाणाः इत्यर्थः अभिस्तुवन्तश्च एवं वक्ष्यमाणप्रकारेण अवादिषुः-एतेषां पदानां विशेष व्याख्या औपपातिके वे भागार्थी थे, धनादिलाभके जो अर्थी थे वे लाभार्थी थे, भांडादिक किल्विषिक थे कपाल बाले कारोटिक थे, राजफर धारककरवाहिक थे, शंख बजानेवाले शंखी थे, कुम्भकारादिक चक्रिक थे, लाङ्गलके जैसे सोने आदिके बने हुए आभूषणको गलेमें पहिरनेवाले लाङ्गलिक भट्टविशेष थे, खुशामदीजन मुखमाङ्गलिक थे, कंधे पर पुरुषोंकोआरोपित करके आये हुए वार्द्धमान थे, मागध-समयर पर राजा आदिकी स्तुति करनेवाले चारण-राजा आदिकी स्तुति करनेवाला पुष्प मानव थे
और विद्यार्थीगण सण्डित थे । थे सब इष्ट, कान्त, प्रिय, मनोज्ञ, मनोम, उदार, कल्याण, शिव, धन्य, माङ्गल्य, सश्रीक, हृदयंगम, हृदयप्रहलादक, मित मधुर एवं गंभीरग्राहिक, अर्थशतिक एवं अपुनरुक्त ऐसी अपनी २ वाणीसे उसका-क्षत्रियकुमार जमालिका अभिनन्दन करने लगे हे क्षत्रियकुमार ! तुम्हारा जय हो, तुम बहुत समय ગન્ધાદિકની અભિલાષાવાળા લેકેને ભેગાથ કહ્યાં છે, ધનાદિ લાભની અભિલાષાવાળા લોકોને લાભાથી કહ્યાં છે. વળી ભાંડાદિક, કિવિષિક, કાપાલિક, રાજકર ધારક કારવાહી, શંખ વગાડનાર શંખી, કુંભકાર આદિ ચકિક, લાંગલના જેવાં સુવર્ણ નિર્મિત આભૂષણેને ગળામાં ધારણ કરનાર લાંગલિક-ભટ્ટ વિશેષ, મુખમાંગલિકે (ખુશામત કરનારા લેકે), વર્તમાનક-કાંધ પર લોકોને બેસાડીને આવેલા લોકો, માગધ (રાજા આદિની સ્તુતિ કરનારા ચારણ) પુષમાનવ અને સૂડિક (વિદ્યાર્થીગણ) પણ ત્યાં એકત્ર થયા હતાં. તેઓ ઈષ્ટ, કાત, प्रिय, मनोस, मनाम, २, ४६या, शित, धन्य, भांगवि, सश्री . યંગમ, હદય, આહૂલાદજનક, મિત, મધુર અને ગંભીરત્રાહિક, અર્થશતિક (સેંકડો અર્થ યુક્ત) અને અપુનકત એવી પિતાપિતાની વાણીથી ક્ષત્રિયકુમાર જમાલીને અભિનન્દન આપવા લાગ્યા.
श्रीभगवती. सूत्र: ८