Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५८
भगवतीसूत्रे त्रिपश्चाशत्तमसूत्रे मत्कृतपीयूपवर्षिणी टीकायामवलोकनीया । 'जय जय णंदा धम्मेणं ! जय जय गंदा तवेणं ! जय जय गंदा ! भदंते' जय जय इत्या शीर्वादः भक्तिसंभ्रमे द्विवचनं च हे नन्द ! जगन्नन्दिकर ! जय जय विजयस्व विजयस्व कषायादिशत्रून् केन धर्मेण, जय जय कर्मशत्रून् तपसा, जयजय, हे नन्द ! जगन्नन्दिन् ! त्वं जयजय, भद्रं ते भवतात् कै ? इत्याह-' अभग्गेहिं णाणदंसणचरितमुत्तमेहि' अभग्नः अखण्डितैश्च ज्ञानदर्शनवारित्रैः 'अजियाई जिणाहि इंदियाई, जियं च पालेहि समणधम्मं ' अजितानि इन्द्रियाणि जय, जितं लब्धंच श्रमणधर्म पालय, तक जिओ, इत्यादि रूपसे कहकर उसकी अभिवृद्धि चाहने लगे, अर्थात् वधाने लगे तथा इस प्रकारसे उसकी स्तुति करने लगे, 'जयजय गंदा! धम्मेणं, जय जय गंदा तवेणं, जय जय गंदा भई ते' हे जगत्को आनन्द देनेवाले क्षत्रियकुमार ! तुम्हारा जय हो, जय हो-अर्थात् तुम कषायादि शत्रुओं पर विजय प्राप्त करो, किससे ? धर्मसे धर्मकी शीतल छत्रच्छायामें बैठकर तुम कषायादि वैरियोंको इस तरहसे परास्त करो कि जिससे वे पुनः अपना शिर ओपकी ओर न उठा सके। हे नन्दजगदानन्ददायक ! तुम तपके प्रभावसे सदा विजयशील बने रहो, हे नन्द-अपने मातापिताके एकही पुत्र हो, तुम्हारा सदा कल्याण हो, किनसे ? ' अभग्गेहि जाणदंसणचरित्तमुत्तमेहि' अखण्डित ज्ञान, दर्शन एवं चारित्रसे 'अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्म 'तुम अजित इन्द्रियोंको जीतो एवं प्राप्त हुए इस श्रमण
હે ક્ષત્રિયકુમાર ! તમારે જય થાઓ, તમે દીર્ધાયુ થાઓ” ઈત્યાદિ વચને દ્વારા તેની અભિવૃદ્ધિ ચાહવા લાગ્યા અને આ પ્રમાણે તેની સ્તુતિ १२. " जय जय गंदा ! धम्मेणं, जय जय गंद। तवेणं, जय जय गंदा भई ते" "onतने मान ना२ क्षत्रियभार ! तमा। १५ था। એટલે કે તમે શત્રુઓ પર વિજય પ્રાપ્ત કરે. તમે ધર્મની શીતળ છત્ર છાયામાં બેસીને અંતરંગના કષાયાદિ દુશ્મનને એવાં તે પરાસ્ત કરે છે તેઓ ફરીથી તમારી સામે માથું જ ઉઠાવી ન શકે. હે નન્દ-જગતને આનંદ દેનાર હે જમાલી ! તમે તપના પ્રભાવથી સદા વિજયી બને, હે નન્દ! તમે તમારા માતાપિતાના એકના એક પુત્ર છે, તમારું સદા કલ્યાણ થાઓ. " अभग्गेहि णाणदंसणचरित्तमुत्तमेहि" असsd ज्ञान, शन भने यात्रथी " अजियाई जिणाहि इंदियाई, जियं च पालेहि समणधम्म" तमे Ara
श्री. भगवती सूत्र : ८