Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयचन्द्रिकाटी०।०९३०३३०११ जमालेर्दीक्षानिरूपणम्
सोनियम
५५५ संवुड्डे, गोवलिप्पड़, कामरएणं णोवलिप्पइ, भोगरएणं णोवलिप्पइ, मित्तणाइनियगसणयसंबंधिपरिजणेणं, एस णं देवाणुप्पिया ! संसारभउबिग्गे भीए जम्मणमरणाणं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पञ्चयइ ! तं एयन्नं देवाणुप्पियाणं अम्हे भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सीसभिक्खं ॥ सू० ११ ॥
छाया-ततःखलु तस्य जमालेः क्षत्रियकुमारस्य क्षत्रियकुण्डग्रामस्य नग. रस्य मध्यमध्येन निर्गच्छत्तः शङ्गाटकत्रिकचतुष्क यावत् पथेषु बहवः अर्थाथिकाः यथा औपपातिके यावत् अभिनन्दन्तश्च अभ्युत्तिष्ठन्तश्च एवमवादिषुः-जय. जयनन्द ! धर्मेण, जय जयनन्द ! तसा, जय जयनन्द ! भद्रं तत्र, अभग्नैः ज्ञानदर्शनचारित्रैः उत्तमैः, अजितानि जय इन्द्रियाणि, जित्वाच पालय श्रमणधर्मम्, जितविघ्नोऽपि च वस तत् दे। ! सिद्धिमध्ये, निजहि च रागद्वेषमल्लं तपसा, धैर्यधनिकबद्धकक्षः मर्दय अष्ट मंशत्रून् ध्यानेन उत्तमेन शुक्लेन अप्रमत्तः, हर आराधनपताकांच धीर ! त्रलोक्यरङ्गमध्ये, प्राप्नुहि वितिमिरम् अनुत्तरं केवलं च ज्ञानं, गच्छ मोक्षं परंपदं जिनवरोपदिष्टेन सिद्धिमार्गेण अकुटिलेन हत्त्वा परीपहचमूम् , अभिभूय ग्रामकण्टोपसर्गान्, धर्म तब अविघ्नमस्तु, इति कृत्वा अभिनन्दन्तिच अभ्युत्तिष्ठन्तिच ! ततःस्खलु जमालिः क्षत्रियकुमारो नयनमालासहस्रैः प्रेक्ष्यमाणः, प्रेक्ष्यमाणः, एवं यथा औपपातिके कूणिको यावत् निगच्छति, निर्गत्य यत्रैव ब्राह्मणकुण्डग्राम नगरं, यत्रै बहुशालकं चैत्यं तत्रैव उपागच्छति, उपागम्य छत्रादिकं तीकरातिशयं पश्यति, दृष्ट्वा पुरुषसहस्रोह्यमानां शिविकां स्थापयति, स्थापयित्वा पुरुषसहस्रोह्यमानायाः शिविकायाः प्रत्यवरोहति ।, ततःखलु तं जमालिं क्षत्रियकुमारम् अम्बापितरौ पुरतः कृत्वा यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छतः, उपागत्य श्रमणं भगवन्तं महावीरं त्रि:कृत्वो यावत् नमस्यित्वा एवम् आदिष्टाम्-एवं खलु भदन्त ! जमालिः क्षत्रिय. कुमारः अस्माकम् एकः पुत्रः, इष्टः कान्तः, यावत् किमङ्ग ! पुनः दर्शनतया, तत् यथानाम एकम् उत्पलम् वा, पद्मम् वा यावत् पद्मसहस्रपत्र वा, पङ्के जातं जले संवदितं नोपलिप्यते पङ्करजसा नोपलिप्यते जलरजसा एवमेव जमालिरपि क्षत्रियकुमारः कामैः जातो भोगैः संवद्धितो नोपलिप्यते कामरजमा, नोपलिप्यते भोगरजमा, नोरलिपपते मि त्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन, एष खलु देवानुमियाः ।
श्री. भगवती सूत्र : ८
Loading... Page Navigation 1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685