Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेय सन्द्रिकाटीका श०१ उ०३३ १०१० जमालेदीक्षानिरूपणम् ५४१ विधम् कौटुम्विकवरतरुणसहस्र कौटुम्बिकाश्च ते वरतरुणाः श्रेष्ठयुवान स्तेषां सहस्र शब्दयत आसयत । 'तएणं ते कोढुंबियपुरिमा जाव पडिसुणेत्ता खिप्पामेव सरिसयं सरित्तयं जाव सदाति' ततःखलु ते कौटुम्बिकपुरुषाः यावत् विनयेन जमाले क्षत्रियकुमारस्य पितुरादेशं प्रतिश्रुत्य क्षिपमेव शीघ्रातिशीघ्नमेव सदृशं सरकवचं यावत् सदृशलावण्यरूपयौवनगुणोपेतम् एकाभरणवसनगृहीतनिर्योगं कौटुंम्बिकवरतरुणसहस्र शब्दयन्ति । 'तएणं ते कोडं. बियपुरिसा जमालिस्स खत्तियकुमारस्त पिउणा कोडंवियपुरिसेहिं सदाविया समाणा हट्टतुट्ठा पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता' ततःस्त्रलु ते कौटुम्बिकपुरुषाः जमालेः क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दयिता अन्तर न हो, जिनके लावण्य, रूप, यौवन एवं पालखीको वहन करने आदिरूप गुण एक जैले हों और एक जैसे जिनके आभरण और वस्त्रादि हो । 'तएणं ते कोडुबियपुरिसा जाव पडिसुत्ता खिप्पामेव सरिसयं सरित्तयं जाव सद्दावेंति' इस प्रकारसे अपने स्वामीके कथनको सुनकर और उसे बडे विनयके साथ स्वीकार कर उन आज्ञाकारी सेवकोंने शीघ्राति शीघ्र ही एक समान दिखाई देनेवाले समान त्वचावाले यावत् समान उमरवाले, समान लावण्य, रूप, यौवन एवं गुणोंवाले समान आभरणवाले और समान वस्त्रोंवाले १००० श्रेष्ठ युवा पुरुषों को बुलाया 'तएणं ते कोडंबियपुरिसा जमालिस्स खत्तियकुमारस्त पिउणा कोडु बियपुरिसेहिं सहाविया समाणा हतुट्ठा व्हाया कयबलिकम्मा, कयकोउयमंगलपायच्छित्ता'क्षत्रिपकुमार जमालिके पिता द्वारा उन सेवઅને ગુણ (પાલખીને વહન કરવાના સામર્થ્ય રૂપ ગુણ) એક સરખાં હોય, तथा समरे से स२५i qwो भने मालरो। धारण यो डाय. " तएण' ते कोडुबियपुरिसा जाव पाडेसुणेत्ता खिपामेव सरिसयं सरित्तय' जाव सहावे ति" पोताना स्वामीनी मा प्रा२नी माज्ञा सनी तमने घर હર્ષ અને સંતોષ થયા. તેમણે વિનયપૂર્વક તેમની આજ્ઞા માથે ચડાવી. ઘણી જ ઝડપથી તેઓ સમાન દેખાવના, સમાન ત્વચાવાળા, સમાન ઉમરના, સમાન લાવણ્ય, રૂપ, યૌવન અને ગુણસંપન્ન, સમાન વસ્ત્રો અને આભરણેથી યુક્ત ૧૦૦૦ શ્રેષ્ઠ યુવાન આજ્ઞાકારી પુરુષોને બોલાવી લાવ્યા. જમાલીના પિતા પાસે આવતાં પહેલાં તે સહસ્ર યુવાનેએ કર્યું તે સૂત્રકાર પ્રકટ કરે છે
__ " तरण ते कोडुबियपुरिसा जमालिस्स खत्तियकुमाररस पिउणा कोडुबियपुरिसेहि सदाविया समाणा हद्वतुद्वा व्हाया कयवनिकम्मा, कयकोउयमंगल. पायत्तिा" न्यारे rela पिता पाताना माज्ञारी सेवाने महीने
श्री. भगवती सूत्र : ८