Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४०
भगवतीसूत्रे विचित्रसुवर्णमयदंडसहितम् तालवन्तं तालव्यजनम् गृहीत्वा तिष्ठति । 'तएणं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सहावेइ, सहावेत्ता एवं वयासी-ततःखलु तस्य जमाले क्षत्रियकुनारस्य पिता कौटुम्विक पुरुषान् शब्दयति, शब्दयित्वा-आहूय एवं वक्ष्यमाणपकारेण अवादीत्-'विप्पामेव भो देवाणुप्पिया ! सरिसयं सरिसयं सरिसव्वयं सरिसलावण्णरूपजोव्वणगुणोववेयं एगाभरणवसणगहियनिज्जोयं कोडुंबियवरतरुणसहस्सं सहावेह ?' भो देवानुप्रियाः ! क्षिप्रमेव शीघ्रातिशीघ्रमेव सदृशं सहकूत्वचं सरशवयः सदृशलावण्यरूपयौवनगुणोपेतम्, एकाभरणवसनगृहीतनिर्योगम् एकः समानः आभरणवप्सनलक्षणो गृहोतो निर्योगः आभरणादिरूपः समूहो येन तत् तथा. गति आदिकोंमें कुशल थी, रूप यौवन एवं विलाससे युक्त थी यह विचित्र सुवर्णदण्ड सहित तालवृन्त (पंखे)को लिये हुई थी, 'तएणं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सहावेइ' जब यह सब प्रकार की सामग्री व्यवस्थित ढंगसे हो चुकी, तय क्षत्रियकुमार जमालिके पिताने अपने आज्ञाकारी सेवकोंको बुलाया और 'सदायित्ता एवं वयासी' धुलाकर उनसे ऐसा कहा 'खिप्पामेव भी देवाणुपिया ! सरिसयं सरितयं सरिसव्वयं सरिसलावण्ण रूब जोवणगुणोववेयं एगाभरणवसणगहियनिज्जोयं कोडंघियवरतरुणसहस्सं सद्दावेह ' हे देवानुप्रियो ! तुम लोग शीघ्रातिशीघ्रही १००० ऐसे आज्ञाकारी श्रेष्ठ युवा पुरुषोंको बुलाकर लाओ जो देखने में समान प्रतीत हों, जिनकी शारीरिक त्वचा समान हो, वयमें जिनकी कोई વગેરેમાં નિપુણ હતી અને રૂપ, યૌવન અને લાલિત્યથી યુક્ત હતી. તેને હાથમાં વિચિત્ર સુવર્ણ દંડવાળ પંખ હતા.
" तएणं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुबियपुरिसे सहावेइ" જ્યારે આ બધી સામગ્રી વ્યવસ્થિત રીતે ગોઠવાઈ ગઈ, ત્યારે ક્ષત્રિયકુમાર
भावी पिता पाताना आज्ञा सेवन मासाव्या. " सहावित्ता एवं वयासी" भन्म ने प्रमाणे माज्ञा माथी. “ खिप्पामेव भो देवाणुप्पिया! सरिसयं सरितयं सरिसवय सरिसलावण्णरूबजोव्वणगुणोववेय एगाभरणवसण : गहियनिग्जोय कोडुपियवरतरुणसहस्सं सदावेह " है वानुप्रियो ! तमे मना શકે એટલી ઝડપથી એવાં ૧૦૦૦ શ્રેષ્ઠ, આજ્ઞાકારી યુવાનોને બોલાવી લાવે કે જેઓ દેખાવમાં સમાન લાગતા હોય, જેમના શરીરની ત્વચા સમાન રંગની હોય, જેમની ઉમર પણ સરખી જ હોય, જેમના રૂપ લાવય, વન
श्री. भगवती सूत्र : ८