Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे विमलस्य महाई स्य महास्य वा तपनीयस्येव उज्ज्वलौ विचित्रौ दण्डकौ ययोस्ते तथा, तत्र तपनीयं रक्तं सुवर्णम् , कनकं तु पीतं सुवर्णमुच्यते, 'चिल्लियाओ संखककुदेदुदगरयअमयमहियफेणपूंजसंनिगासाो धवलाओ चामराओ गहाय सलील वीयमाणीओ वीयमाणीओ चिटुंति ' चिल्लिते दीप्यमाने शङ्खाङ्ककुन्देन्दुदकरजसाममृतस्य मथितस्य सतो यः फेन पुजस्तस्य च संनिकाशे सदृशे धवले स्वच्छे शुभ्रे चामरे गृहीत्वा सलील लोलापूर्यकं वीजयन्त्यौ चीजयन्त्यौ तिष्ठतः अत्र अङ्को रत्नविशेषो बोध्यः 'तएणं तस्स जमालिस्स खत्तियकुमारस्स उत्तरपुरित्थिमेणं एगा वरतरुणी सिंगारागार जाव कलिया सेयरययामयं विमलसलिलपुण्ण' लिये विचित्र थे और इनकी उज्ज्वलता निर्मल वेश कीमती तपनीय सुवर्ण-रक्त सुवर्णेके जैसी थी, पीत सुवर्णका नाम कनक और लाल सुवर्णका नाम तपनीय है, 'चिल्लियाओ संखंककुदेंदुदगरयअमयमाहियफेणपुंजसंनिगासाओ धवलाओ, चामराओ गहाय सलील वीयमाणीभो २ चिट्ठति ' ये दोनों चामर चमकीले थे, शंख अंक रत्न (स्फटिकरत्न) कुमुद पुष्प, इन्दु, दकरज-जलविन्दुके जैसे एवं मथित हुए अमृतके फेनपुंज जैसे धवल थे, स्वच्छ और शुभ्र थे। 'धवलाओ चमराओ गहाय सलील वीयमाणीओ २ चिटुंति ' ऐसे दो चामरोंको लेकरके लीलापूर्वक ढोरती हुई जमालि क्षत्रियकुमारकी आजूबाजूमें खड़ी थी" ऐसा अन्वय लगाना चाहिये जो ऊपर में प्रकट कर दिया गया है। 'तएणं तस्त जमालिस्स खत्तियकुमारस्स उत्तरपुरस्थिमेणं एगा वरतरुणी सिंगारागार जाव कलिया सेयरययामयं विमलसलिलચામરના દંડ વિમલ, અને મૂલ્યવાન તપનીય સુવર્ણ ( રક્તસુવર્ણ) ના જેવા ઉજજવલ હતા. :( પીત સુવર્ણને કનક કહે છે અને લાલ સુવર્ણને 'तपनीय' ४ छे.) “ चिल्लियाओ, संखककुंदेदुदगरय अमयमहियफेण पुजमंनिगामाभो धवलाओ चामराओ गहाय सलील वीयमाणीओ२ चिट्ठति " ते અને ચામરે, શંખ, અંકરન (સ્ફટિક રન), કુન્દપુષ્પ, ચન્દ્રમા, દકરજ (જલબિંદુઓ) અને મથિત અમૃતના ફીકુંજ જેવાં સ્વચ્છ, શુભ્ર અને તેજસ્વી હતાં. એવાં બે સુંદર ચામરો હાથમાં લઈને, તે ચામરો વડે ક્ષત્રિય કમાર જમાલીને લાલિત્યપૂર્વક વાયુ ઢરતી બે અતિ સુંદર તરુણીઓ તેને જમાને અને ડાબે પડખે આવીને ઊભી રહી ગઈ. ” આ પ્રકારનો સંબંધ આગલા વાકય સાથે સમજી લે.
__ “तएण तस्स जमालिस खत्तियकुमारस्स उत्तरपुरस्थिमेणं एगा वरतहणी सिंगोरागार जाव कलिया सेयरययामयं विमलसलिलपुण्ण मत्तगयमहामहाकित्ति.
श्री. भगवती सूत्र : ८