Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिकाटीका श०१३०३३सू०१० जमाले दोक्षानिरूपणम् मत्तगयमहामुहाकिविसमाणं भिंगारं गहाय चिट्ठइ' ततःखलु तस्य जमाले: क्षत्रियकुमारस्य उत्तरपौरस्त्ये उत्तरपूर्वदिगन्तराले ईशानकोणे एका वरतरुणी शशारागार यावत् चारुपेशा संगतगतादिषु कुशला रूपयौवनविलासकलिता श्वेतरजतमयं विमलसलिलपूर्ण मत्तगजमहामुखाकृतिसमानं, मत्तगजस्य यन्महामुखं तस्य याऽऽकृतिः आकारः तया समानं सदृशं भृङ्गारं जलपात्रविशेषम् 'शारी' इति भाषा प्रसिद्धम् गृहीत्वा आदाय तिष्ठति । 'तएणं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरस्थिमेण एगा वरतरुणी सिंगारागार जाव कलिया चित्तकणगदंडं तालवे टं गहाय चिट्ठइ ' ततःखलु तस्य जमालेः क्षत्रिय कुमारस्य दक्षिणपौरस्त्ये दक्षिणपूर्वभागे अग्निकोणे एका वरतरुणी श्रृङ्गारागार यावत् चारुवेशा संगतादिषु कुशला रूपयौवनविलासकलिता चित्रकनकदण्डं पुणं मत्तगयमहामुहाकित्तिसमाणं भिंगारं गहाय चिट्ठद' उस क्षत्रियकुमार जमालिके पास ईशान दिशाकी ओर एक सुन्दर तरुणी खड़ी हुई थी। जिसका सुन्दर वेष शृङ्गारके आगर (घर) जैसा था और जो यावत् संगत गति आदिकोंमें निपुण थी, रूप, यौवन एवं विलाससे युक्त थी-एवं श्वत, रजतमय (चांदीको) एवं विमल सलिल (निर्मल जल)से पूर्ण एवं मत्तगजके महामुखकी आकृति जैसी एक झारीको लिए हुई थी।
तएणं तस्स जमालिस्त खत्तियकुमारस्स दाहिणपुरस्थिमेणं एगावर. तरुणी सिंगारा जाव कलिया चित्त कणगदंडं तालवेट गहाय चिट्ठ' एक और तरुणी क्षत्रियकुमार जमालिके पास आग्नेय दिशामें खड़ी हुई थी, इसका भी सुन्दर वेवगारके आगार जैसा था-यहां "यावत्" पदसे पूर्वक्ति संगतगत आदि पदोंका ग्रहण हुआ है, तथा यह संगत समाणं भिंगार' गहाय चिट्ठइ” त्या२ मा क्षत्रियमा२ मालीनी शान દિશામાં એક સુંદર યુવતી આવીને ઊભી રહી. તે સુંદર વેષભૂષા અને અલ. કારોથી શૃંગારના ઘર જેવી લાગતી હતી. તે સંગત, ગતિ, હાસ્ય આદિ કમાં નિપુણ હતી, અને રૂપ, યૌવન અને લાલિત્યથી યુક્ત હતી. તેના હાથમાં એક શ્વેત, નિર્મળ જળથી ભરેલી ઝારી હતી. તે ઝારી ચાંદીની બનાવેલી
ती मन भत्त थान भभुपना 40 मानी ती. "तएणं तस्से जमालिप्स खत्तियकुमारस्स दाहिणपुरस्थिमे णं एगा वरतरुणी सिगारा जाव कलिया चित्तकणगदंडतालवेट गहाय चिदुइ” 0
श्रेष्ठ तरी ક્ષત્રિયકુમાર જમાલીની અગ્નિ દિશામાં આવીને ઊભી રહી. તેને સુંદર વેષ અંગારના ઘર જેવું લાગતું હતે. તે પણ સંગત ગતિ, હાસ્ય, આલાપ
શ્રી ભગવતી સૂત્ર: ૮