Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
-
--
प्रमेयचन्द्रिकाठीका NOR 3०३३ सू०१० जमालेदीक्षानिरूपणम् ५५५ संपटिया ' तदनन्तरं च खलु पूर्णकलशभृङ्गारजलवरिपूर्णाः कलशाः भृङ्गाराच संप्रस्थिता' इत्यग्रेणान्वयाययौपपातिके यावत् गगनतलमनुलिखन्ती पुरतो यथाऽनुपूर्ध्या संपस्थिता' तथा दिव्याच छत्रपताका सचामरा दर्शनरचिता लोकदर्शनीया, वातो.
घृतविजयवैजयन्ती चोच्छ्रिता अत्युच्चतया गगनतलमनुलिखन्तीव पुरतोऽग्रे यथानुपूर्व्या क्रमशः संपस्थिता एषामर्थः औपपातिके एकोनपश्चाशत्तममूत्रे मत्कृतपीयूषवर्षिणी टोकायामवलोकनीय इति, एवं जहा उचाइए तहेव भाणि. यव्वं आलोयं वा करेमाणा जयजय सदंच पउंजमाणा पुरओ अहाणुपुबीए संपट्ठिया' एवं पूर्वोक्तरीत्या यथा औपपातिके भणितं तथैव भणितव्यं वक्तव्यं तलमणुलिहंती पुरओ अहाणुपुब्बीए संपट्ठिया ' इसके बाद जलसे परिपूर्ण कलश, और झारी ये द्रव्यचले, ऐसा "संप्रस्थित " ये सव आगे २ चलते थे, गगनतल को स्पर्श करनेवाली ध्वजाएँ थीं -औपपातिकसूत्र में यह वर्णन " गगगतल मणुलिहंती पुरओ अहाणुपुब्बोए संपष्टिया । इस सूत्र पाठ तक किया गया है-इस सूत्र पाठसे पहिलेका पाठ इस प्रकारसे है-"दिव्या च छत्रपताका सचामरा दर्शनरचिता लोक दर्शनीया वातो. धूतविजयवैजयन्तीचोच्छिता अत्युच्चतया” इन पदोंका अर्थऔपपातिक सूत्र में ४९ वे सूत्रकी पीयूषवर्षिणी टीकामें किया गया है, सो वहांसे देख लेना चाहिये । ' एवं जहा उववाइए तहेव भाणियव्वं जाव आलोयं वा करेमाणा जयजयसइंच पउजमागा पुरओ अहा. णुपुव्वीए संपडिया' इस तरह जैसा वर्णन इस विषयका औपपातिक जाव गगणतलमणुलिहती पुरओ अहाणुपुत्रीए संपट्ठिया " त्या२ मा थी પરિપૂર્ણ કલશ અને ઝારી ચાલવા લાગ્યા. આ વન ઔપપાતિક સૂત્રમાં " गगणतलमणुलिहती पुरओ अहाणुपुवीर संपविया ” मा सूत्र५।५-तना સૂત્રપાઠ દ્વારા કરવામાં આવેલ છે. આ સૂત્રપાઠની આગળને સૂત્રપાઠ આ प्रमाणे छ-" दिव्याच छत्रपताका सवामरा दर्शन रचिता लोक दर्शनीया वातो
तविजयवैजयन्ती चोच्छ्रिता अत्युच्चतया" सूत्रने म मोपति: સૂત્રના ૪૯ માં સૂત્રની પીયૂષવર્ષિણી ટીકામાં આપવામાં આવેલ છે, તે जिज्ञासुमा त म त्याथी दांयी सौ. “ एवं जहा उववाइए तहेव भाणि. यव्यं जाव आलोयं वा करेमाणा जयजयपदं च पजमाणा पुरओ अहाणुपुवीए संपढ़िया" प्रमाणु पन औ५५ाति सूमा ४२१/मा मावेनु छ,
श्री. भगवती सूत्र : ८