Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे जमालिम्स खत्तियस्स पुरओ य मग्गो य पासओ य अहाणुपुबीए संपडिया' तदन्तरं च खलु बहन: उना उग्रनातीयाः भोगाः तद्वंश्याच, आदिदेवेनारक्षकत्वे नियुक्ताः तेनैव गुरुत्वेन व्यवहृतास्तद्वंश्याश्च भोगनातीयाः यथा-औपपातिके यावत् राजन्याः आदिदेवेन वयस्यतया व्यवहताः इक्ष्वाकवः नाभेयवंशजाः, इक्ष्वाकुवंशविशेषभूताः ज्ञाताः कौरवाः कुरुवंशनाः, क्षत्रियाः, ब्राह्मणाः भटायोधा प्रशास्तार: शासनकर्तारः मल्लकिनः लेच्छकिनः लेच्छकिपुत्राः इत्यादि। एषामर्थ औपपातिके अष्टत्रिंशत्तममूत्रे मत्कृतायां पीयूषवर्षिणी टीकायाम् अबलोकनीयः। महापुरुषवागुरापरिक्षिप्ताः वागुरेव वागुरा सर्वतः परिवारण साधात् पुरुषाश्च ते वागुरा च पुरुषबागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया महापुरुषसमूहेन परिक्षिप्ताः परिवेष्टिताः सन्तो जमाले: क्षत्रियकुमारस्य पुरतश्च अग्रतः, मार्गतश्च पृष्ठतः, पार्श्वतश्च उभयभागतः संप्र
खत्तियकुमरस्स पुरओ य मगाभो य पासओ य अहाणपुल्योए संपडिया' इनके बाद अनेक उग्रजातीय अनेक भोगजातीय कि जिन्हें आदिदेवने आरक्षत्वके कोटवाल काममें नियुक्त किया था और उन्होंने जिन्हें गुरुत्वरूपसे व्यवहार में लिया था-ऐसे उग्रजातिके वंशज पुरुष यावत्राजन्य-आदिदेव द्वारा मित्ररूपसे माने गये पुरुष, इक्ष्वाकु-नाभिराजा के वंशज पुरुष, ज्ञात-इक्ष्वाकु वंशविशेषमें उत्पन्न हुए पुरुष. कौरवकुरुवंशमें नत्पन्न हुए पुरुष, क्षत्रिय, ब्राह्मण, भट योधा एवं प्रशास्ताशासन करनेवाले मल्लकी और लेच्छ की पुत्र-इत्यादि वे अनेक पुरुबोके समूहसे घिरे हुए क्षत्रियकुमार जमालिके आगेपीछे एवं आजू. पासओय अहणुपुत्रीए संपडिया" या२ मा भने अM14 अने मन
ગજાતીય કે જેમને આદિ દેવે રક્ષણના કાર્યને માટે નિયુક્ત કર્યા હતા અને તેમણે જેમને ગત રૂપે વ્યવહારમાં લીધા હતા એવા ઉગ્રજાતિના પુરુષ ચાલતા હતા.
આ રીતે ઉગ્રજાતિના અને ભેગ જાતિના પુરુ, અને રાજાઓ આદિદેવ દ્વારા વયસ્વરૂપે સરખી ઉંમરવાળા માનવામાં આવેલા પુરુષે, ઈરાકુ-નાભિ રાજાના વંશજ પુરુષ, જ્ઞાત-ઈક્વાકુ વંશ વિશેષ માં ઉત્પન્ન થયેલા પુરુષ, કૌરવ-કુરુ વંશમાં ઉત્પન્ન થયેલ પુરુષ, ક્ષત્રિય, બ્રાહ્મણ દ્વાએ અને પ્રશાસ્તા ( શાસન ચલાવનારા મલકી અને લેચ્છકીપુત્ર ઇત્યાદિને સમૂડથી જેની આગળ, પાછળ અને બાજુઓમાં વીંટળાયેલું છે એ તે ક્ષત્રિયકુમાર જમાલી આગળ ५ध्या (तनी पासमी मा समूथी धे॥२ मा यral) " तयाण तरच
श्रीभगवती. सूत्र: ८