Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती आहूताः सनः इष्टतुष्टाः हर्षतोपसमन्विताः स्नाताः कृतबलिकर्माणः काकेभ्यो दत्तालभागाः कृतकौतुकमङ्गलप्रायश्चित्ताः, 'एगाभरणवसणगहियनिज्जोयाजेणेव जमालिप्त खत्तियकुमारस्स पिया तेणेव उवागच्छंति' एकामरणवसनगृहीतनिर्योगाः एकः एकसदृशः आभणवसनलक्षणो गृहीतो नियोगः आभरणादिरूपः समूहो यैस्ते तथा, यत्रैच जमालेः क्षत्रियकुमारस्य पिता आसीत् सत्रैव
आगच्छन्ति, ' आगच्छित्ता करयल जाय वद्धावेत्ता एवं वयासी'-उपागत्य करतल यावत् शिरसावर्त मस्तके अञ्जलिं कुत्वा जयेन विजयेन बर्द्धयित्वा एवं वक्ष्यमागपकारेण आदिषुः कथितवन्तः 'संदिसंतु णं देवाणुप्पिया ! जं अम्हेहि करणिज्ज' भो देवानुपिया ! संदिशन्तु आज्ञापयन्तु खलु यत् अस्माभिः करकोंको भेजकर बुलाये गये वे १००० हजार श्रेष्ठ युवा पुरुष बडे खुश हुए एवं आनंदचित्त हुए. उन्होंने उसी समय स्नान किया, बलिकम किया, कौतुक एवं मंगलरूप प्रायश्चित्त किया वायसादि को अन्नादि भाग देने रूप वलिकर्म किया 'एगाभरणगहिनिज्जोया, जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छंति' और समान आभरण एवं वस्त्रादि समूहसे सुसज्जित होकर अपने २ स्थानसे चल दिये चलकर वे वहां आये कि जहां पर क्षत्रियकुमार जमालिका पिता था ' उवागच्छित्ता करयल जाव वद्धावेत्ता एवं वयासी' वहां आकरके उन्होंने दोनों हाथ जोड़कर नतमस्तक हो उसे विनयके साथ नमस्कार किया और जय विजय शब्दसे उसे वधाये वधाकर फिर उन्होंने ऐसा पूछा 'संदिसंतुणं देवाणुपिया! जे अम्हेहिं करणिज्ज' તે શ્રેષ્ઠ, ૧૦૦૦ યુવાનોને બોલાવ્યા, ત્યારે તેમને (તે ૧૦૦૦ યુવાન ને) આનંદ થશે અને સંતોષ થયે. તેમણે પુલકિત હૃદયે એ જ સમયે સ્નાન કર્યું, બલિકર્મ પતાવ્યું અને કૌતુક મંગલ રૂપ પ્રાયશ્ચિત્ત પણ કર્યું. "एगाभरणाहियनिज्जोया, जेगे जमालिस खत्तियकुमारस पिया तेणेव
आगच्छंति " मन मे समा पो मने स२५i आभूषाथी विभू. ષિત થઈને તેમાં ક્ષત્રિયકુમાર જમાલીના પિતા પાસે આવી પહેચ્યા. " उवागच्छित्ता करयल जाव वद्धावेत्ता एवं वयासी" त्या मावान तमणे मन હાથ જોડીને તથા મસ્તક નીચે નમાવીને તેમને નમસ્કાર કર્યા અને જય હિ, વિજય હે ” એવા શબ્દોથી તેમને વધાવ્યા, અને વધાવીને આ પ્રમાણે ५७यु-" संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं करणिज्ज" उ वानुप्रिय । ફરમાવે શી આજ્ઞા છે ?
श्रीभगवती. सूत्र: ८