Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटी००९७०३३०१ ऋषभदत्तनिर्वाणवर्णनम्
३६१
स्थापयित्वा धार्मिकात् यानप्रवरात् प्रत्यवरोहति प्रत्यवरुह्य श्रमणं भगवन्तं महावीर पञ्चविधेन अभिगमेन अभिगच्छति, तद्यथा - सचित्तानां द्रव्याणां व्युत्सजनया, एवं यथा द्वितीयशतके यावत् त्रिविधया पर्युपासनया पर्युपास्ते । ततःखलु सा देवानन्द ब्राह्मणी धार्मिकात् यानप्रवरात् प्रत्यवरोहति प्रत्यवरुह्य वहीभिः कुब्जाभिः यावत् महत्तरकन्दपरिक्षिता भ्रमणं भगवन्तं महावीरं पञ्चविधेन अभिगमेन अभिगच्छति, तद्यथा - सचित्तानां द्रव्याणां व्युत्सर्जनया१, अचित्तानां द्रव्याणाम् अविमोचनयार, विनयोपनतया गात्रयष्ट्या ३, चक्षुः स्पर्शे अञ्जलिप्रग्रहेण ४, मनस एकत्रीकरणेन यत्रेत्र श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमण भगवन्तं महावीरं त्रिःकृत्वः आदक्षिणप्रदक्षिणं करोति कृत्वा बन्दते नमस्यति, वन्दित्वा नमस्थित्वा ऋषभदत्तं ब्राह्मणं पुरतः कृत्वा स्थिता एव सपरिवारा सुश्रूषमाणा नमस्यन्ती अभिमुखा विनयेन प्राञ्जलिपुटा यावत् पर्युपास्ते ॥ सू० १ ॥
टीका - भगवतः समीपे पञ्चमहाव्रतसमाराधनेन गाङ्गेय: सिद्ध:, अन्यस्तु कर्मवशात्तद् विपर्ययमपि प्राप्नोति यथा जमालिः इत्येतद्दर्शनाय त्रयस्त्रिंशत्तमो देशकारम्भस्तत् प्रतिपादयितुं प्रस्तावनारूपाम् ऋषभदत्त देवानन्दावक्तव्यतामाहकाले ' इत्यादि, ' तेण कालेणं तेणं समरणं माहणकुंडग्गामे नयरेहोत्था, वण्णओ' तस्मिन् काले तस्मिन् समये ब्राह्मणकुण्डग्रामं नाम नगर" तेणं कालेणं तेणं समएणं ' इत्यादि ।
टीकार्थ - भगवान् के पास पांच महाव्रतोंकी समाराधनासे गांगेय अनगार सिद्ध हो गये, परन्तु कोई जीव अशुभ कर्म के उदयवश सिद्ध नहीं भी होता है जैसे जमालि । सो इसी बात को दिखानेके लिये सूत्रकारने इस तेत्तीस ३३ वें उद्देशकका आरम्भ किया है इसमें प्रस्तावना रूप से उन्होंने ऋषभदत्त और देवानन्दका वृत्तन्त कहा है- जो इस प्रकार से कहा है-" तेणं कालेणं तेणं समाएणं माहणकुंडग्गामे नयरे हात्था
"
" तेणं काळेणं तेनं समएणं " त्याहि
ટીકા—મહાવીર પ્રભુની સમીપે પાંચ મહાવ્રતાની સારી રીતે આરાધના કરવાથી ગાંગેય અણુગાર સિદ્ધપદ ૫ મ્યા. પરન્તુ કઈ છત્ર અશુભ કર્મીના ઉડ્ડયને લીધે સિદ્ધપદની પ્રાપ્તિ કરી શકતા પણ નથી. જેમકે જમાલિ. એ જ વાતનું સૂત્રકારે આ તેત્રીસ ૩૩ માં ઉદ્દેશકમાં પ્રતિપાદન કર્યુ છે. આ ઉદ્દે શકની પ્રસ્તાવના રૂપે ઋષભદત્ત બ્રાહ્મણ અને તેની પત્ની સુનદાનું વૃત્તાન્ત આપવામાં આવ્યું છે, તે નીચે પ્રમાણે છે—
" तेणं कालेन तेणं समरणं माइणकुडग्गामे नयरे તે કાળે અને તે સમયે બ્રાહ્મણકુંડગ્રામ નામે નગર હતું.
भ-४६
શ્રી ભગવતી સૂત્ર : ૮
होत्था-दण्णओ તેનું વધુ ન ચપા
""