Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटी०।०९३०३३०७ जमालिवक्तव्यनिरूपणम् ४६७ नव उत्पत्तिर्येषां ते तथा, तत्र उच्चार:-पुरीषम्, प्रस्रवणं मूत्रम्, सिंघाण नासिकामलम् अन्यत् स्पष्टम् , ' अमणुन्नदुरुवमुत्तपूइयपुरीसपुत्रा' अमनोज्ञदूरूप मूत्रपूतिकपुरीषपूर्णाः अमनोज्ञाश्चते दूरूपेण कुत्सितरूपेण विरूपेण मूत्रेण पूतिकेन-कथितेन पुरीषेण च पूर्णाश्चेति-अमनोज्ञदुरूपपूतिकपुरीषपूर्णा ‘मयगंधु स्सासा असुभनिस्साप्सा उब्वेयणगा, वीभत्था, अप्पकालिया, लहूसगा, कलमलाहिवा सदुक्खबहुजणसाहारणा' मृतगन्ध्युच्चासाः अशुभनिःश्वासाः उद्वेजनकाः मृतस्येव गन्धो यस्य स मृतगन्धिः एतादृश उच्छवासो येषां ते मृतगन्ध्युलासाः तथा अशुभनिःश्वासाः अशुभः अनिष्टो निःश्वासो येषां ते तथा, अतएव उद्वेजनकाः उद्वेगोत्पादका, उच्छासश्च वायुग्रहणं, निःश्वासस्तु वायुनिर्गमः । बीभत्साः जुगुप्सोत्पादकाः अल्पकालिकाः लघुस्वकाः तुच्छस्वभावाः, कलमलाधिवासदुःख इनकी उत्पत्ति उच्चार-विष्ठा, प्रस्त्र वग-नूत्र, सिंघाण-पासिका मल आदि अपवित्र कारणों से होती है, 'अमणुन दुरुष मुक्त पूहय पुरी. सपुग्ना" अमनोज्ञ तथा कुत्सित रूपवाले मूत्र से, तथा सडे हुए विष्ठा से ये परिपूर्ण रहते हैं, 'मयगंधुस्सासा, असुभनिस्सासा, उठवे. यणगा, बीभत्था, अप्पकालिया, लहूसगा, कलमलाहि वा, सदुक्खबहुजणसाहारणा' इनका उच्छ्वास मरे हुए की गंध के जैप्ला गंधवाला होता है, निश्वाल इन का अनिष्ट होता है, अतएव ये उद्धेगोत्यादक होते हैं, वायुका ग्रहण करना उच्छवास और वायुका छोडना इसका नाम निश्वास है। ये योभाल-जुगुप्ता के उत्पादक होते हैं, असकाल स्थायी (२घिर ) नु क्ष२५ थय! ४२ छ. ! ते ते मी भन, पित्त, ४५ पाय भने शाशितनु क्ष२६४२ ना२। छ. २-या२ (भा), प्रखर (भूत्र), સિંઘાણ (નાકમાંથી નીકળતે ચીકણે પદાર્થ) આદિને કારણે તેની ઉત્પત્તિ थाय छे. “अमणुनदुरूवमुत्तपूइयपुरीसपुन्ना" ममनोज्ञ तथा एसित ३५१॥ भूत्रयी, तथा सी वी विष्ठाथी ते परिपू डायमे, “ मयगंधु. स्सासा, असुभनिस्मासा, उध्वेयणगा वीभत्था, अप्पकालिया, लहूसगा, कलमला हि वा, सदुक्खबहुजसाहारणा" तमना श्वास शमांनी नीती पास જેવી બઘવાળે હોય છે, તેને વિશ્વાસ અનિષ્ટ હોય છે, તે કારણે તેઓ ઉગજનક હોય છે. વાયુને ગ્રડણ કરવાની ક્રિયાને ઉચ્છવાસ કહે છે અને વાયુને બહાર કાઢવાની ક્રિયાને નિઃશ્વાસ કહે છે.
તેઓ જુગુ સાજનક હોય છે, અલ્પકાળ થાયી હોય છે, તુચ્છ રવજા વવાળા હોય છે, પોતાની અંદર રહેલા અશુભ દ્રવ્ય વિશેષના અવસાનને
श्रीभगवती. सूत्र: ८