Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९उ०३३०८ जमालिवक्तव्यनिरूपणम् ४८३ द्विया' अत्रस्थितो, अत्र-पूक्तिनिर्ग्रन्थप्रवचने स्थिताः जीवाः प्राणिनः 'सि.
झंति' सिध्यन्ति सद्धिगति प्राप्नुवन्ति । 'बुज्झन्ति ' बुध्यन्ते-बोधं प्राप्नु. वन्ति केवलिनो भवन्तीत्यर्थः । 'मुच्चंति ' मुच्यन्ते कर्मबन्धात् पृथक् भवन्ति 'परिनिव्वायंति ' परिनिर्वान्ति-कर्मसन्तापराहित्येन शीतली भवन्ति सर्वथा मुखिनो भवन्तीत्यर्थः 'सव्वदुक्खाणमंतं करेंति' सर्वदुःखानामन्तं कुर्वन्ति सर्वाणि चतानि दुःखानि सर्वदुःखानि शारीरमानसादीनि तेषाम् अन्तं नाशं कुंर्वन्तीति । किन्तु तत् निम्रन्थप्रवचनोक्तं चारित्रमतीव दुष्करमिति प्रदर्शयति'अहीव एगंतदिट्ठिए खुरोइव एगंतधाराए, लोहमया जवा चावेयया वालुया काले इव निस्साए ' अहिरिव सर्प इव एकान्तदृष्टिकम् , एकोऽन्तो निश्चयो यस्याः जाताहै। 'सब्व दुक्खप्पहीणमग्गे' सर्व दुःखोंसे प्रक्षीण निःश्रेयस (कल्याण स्वरूप) है ऐसा यह निर्ग्रन्थ प्रवचन मार्ग है' इत्यद्वियाजीवा सिझंति बुज्झति, मुच्चंति, परिनिव्वायंति' इस निर्ग्रन्थ प्रव. चनमें स्थित हुए जीव सिद्धिगतिको प्राप्त करते हैं, केवल ज्ञानरूप बोध पा लेते हैं, कर्मबन्धनसे सर्वथा रहित हो जाते हैं, कर्मजन्य संता. पके मिट जानेसे वे बिलकुल शोतल बन जाते हैं-सर्वथा सुखी हो जाते हैं और " समस्त दुःखोका-शारीरिक और मानसिक दुःखोका क्षय-नाश कर देते हैं "-इस प्रकारसे निर्ग्रन्थ प्रवचनकी महत्ताका प्रति. पादन करके जमालिके मातापिता आगे उससे अब प्रकारान्तर से कहते हैं कि हे पुत्र! इस निर्ग्रन्थ प्रवचनमें जो चारित्र कहा गया है, वह अतीव दुष्कर है "अहीव एगंनदिट्ठीए खुरो इव एगंतधाराए, लोहमया जवा चावेयव्वा, वालुकाकवले इव निस्साए' जिस प्रकारसे सर्पकी दृष्टि दुक्खप्पहीणमग्गे " समस्त मोनो नाश श२ ५८यारी भाग ४ डापाथी त 'सम प्रही भाग ३५ झुछ " इस्थट्रिया जीवा सिज्ज्ञ ति" बुज्मति, परिनिन्यायति " 41 निथ प्रयन साधारे यासना। वो સિદ્ધગતિ પ્રાપ્ત કરે છે, કેવળજ્ઞ ના રૂપ બોધને પ્રાપ્ત કરે છે, કમબન્ધનથી બિલકુલ રહિત થઈ જાય છે, કર્મજન્ય સંતાપ દૂર થઈ જવાથી બિલકુલ શીતલ બની જાય છે-સર્વથા સુખી બની જાય છે અને સમસ્ત શારીરિક અને માનક દુઃખોને નાશ કરી નાખે છે. આ રીતે નિગ્રંથ પ્રવચનની મહત્તા બતાવીને હવે જમાલીના માતાપિતા તેને આ વાત સમજાવે છે કે
આ નિગ્રંથ પ્રવચનમાં જે ચારિત્રનું પાલન કરવાનું કહેવામાં આવેલ છે, a मतिशय ०४२ छ. " अहोव एगंतदिट्ठीए खुगे इव एगंतधाराए, लोहमया जा चावे यमा, बालुयाकरले इन निस्साए " म सनी टिपताना
श्री. भगवती सूत्र: ८