Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकारी०२०९४०३३०० जमालेदीक्षानिरूपणम् मम एयमाणत्तियं पच्चप्पिणह ' शिविकाम् उपस्थाप्य समानीय मम एतामाज्ञप्तिम् प्रत्यर्पयत-परावर्तयत, 'तएणं ते कोडवियपुरिसा जाव पच्चप्पिणंति' तसःखलु ते कौटुम्बिकपुरुषाः यावत् पूर्वोक्तपकारां शिविकामुपस्थाप्य जमालेः क्षत्रियकुमारस्य पित्रे तदाज्ञां प्रत्यर्पयन्ति-परावर्तयन्ति । 'तएणं से जमाली खत्तियकुमारे केसालंकारेण वत्थालंकारेणं मल्ललंकारेणं आभरणालंकारेणं चउ. विहेणं अलंकारेण अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुठेइ' ततःखलु स जमालिः क्षत्रियकुमारः केशालङ्कारेण केशा एवालङ्कारः केशालङ्कारस्तेन, अथवा केशानामलङ्कारः पुष्पादि केशालङ्करस्तेन, वस्त्रालङ्कारेण वस्त्रलक्षणालङ्कारेण, माल्यालङ्कारेण, आभरणालङ्कारेण चतुर्विधेन अलङ्कारेण अलङ्कारितः प्रतिस्थित करो' उवट्ठवेत्ता मम एयमाणत्तियं पच्चप्पिणह ' उपस्थित करके फिर हमें इसका सूचन करो' तएणं ते कोडुबियपुरिसा जाव पच्च. पिणंति' इस प्रकारसे स्वामीकी आज्ञाके अनुसार उन कौटुम्पिक पुरुषोंने पालखी तैयार की और इसकी सूचना अपने स्वामीके पास पहुँचा दी सूचना पहुँचतेही पिताने 'तएणं से जमाली खत्तियकुमारे केसालंकारेण, वत्थालंकारेण, मल्लालंकारेण अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुट्टेह' उस क्षत्रियकुमार जमालीके उसी समय केशोंको संभाला, वस्त्रों को संभाला, पहिरी हुई मालाओंको ठीक ठाक कर दिया और आभरणोकों भी सुलझाकर यथोचित स्थान पर सुसज्जित कर दिया, इस तरह केशरूप, वस्त्रारूप, मालारूप और आ. भरणरूप इन चार प्रकारोंके अलंकारों द्वारा पूर्णरूपसे अलंकृत हुआ
6पस्थित ४२१. “उववेत्ता मम एयमाणत्तियं पञ्च पिणह" भने ५स्थित
शने भने मस२ २.२1. "तएणं ते कोडुबियपुरिसा जाव पचपिगंति" પિતાના સ્વામીની આજ્ઞાનુસાર પાલખી તૈયાર કરાવીને તે આજ્ઞાકારી સેવકે એ
પાલખી તૈયાર થઈ ગઈ છે” એવી ખબર તેમને આપી, પાલખી તૈયાર थ, गयाना सभाया२ भातi - " तएण से जमाली खचियकुमारे केसालंकारेण, वत्थालंकारेण, मल्लालंकारेण, आभरणालंकारेण अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुटेह" ते क्षत्रिय मा२ माजी पिता तना કેશની સજાવટ કરી, વસ્ત્રને ઠીક-ઠાક કર્યા, પહેરેલી માળાઓને પણ વ્યવસ્થિત રીતે ગોઠવી અને આભરણેને પણ બરાબર એગ્ય સ્થાને સુસજિજત કરીને ગોઠવી દીધાં. આ રીતે કેશરૂપ, વસ્ત્રરૂપ, માલારૂપ અને આભરણુ રૂપ, ચાર પ્રકારનાં આભૂષણેથી પૂર્ણરૂપે વિભૂષિત થયેલે તે ક્ષત્રિયકુમાર જમાવી
श्री. भगवती सूत्र : ८