Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमचे पूर्णालङ्कारः सिंहासनात् अभ्युत्तिष्ठति, ' अब्भुटेत्ता सीयं अणुप्पदाहिणी करेमाणे सीथं दुरुहइ' अभ्युत्थाय शिविकाम् अनुपदक्षिणी कुर्वन् शिबिकाम् आरोहति, 'सीयं दुरुहित्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे' शिविकाम् आरुह्य सिंहासनवरे श्रेष्ठसिंहासने पौरस्त्याभिमुखो भूत्वा सन्निषण्णः समुपविष्टः । 'तएणं तस्स जमालिस्स खत्तियकुमारस्स माया पहाया कयबलि जाव सरीरा हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहइ' ततःखलु तस्य जमालेः क्षत्रियकुमारस्य माता स्नाता कृतस्नाना, कृतबलि यावत् वह क्षत्रियकुमार जमालि सिंहासनसे उठा " केशालंकार "का तात्पर्य पुष्पादिसे अलंकृत हुआ" ऐसा भी हो सकता है । क्योंकि पुष्पादिक केशोंको अलंकृत करनेवाले होते हैं । 'केशालङ्कार' आदि पदोंमें रूपकालङ्कारहै । ' अब्भुटेत्ता सीयं अणुप्पदाहिणी करेमाणे सीयं दुरुहह' यहां ' अणुप्पदाहिणी' शब्दका तात्पर्य प्रदक्षिणा देनेसे है-सिंहासनसे उठकर वह उपस्थित हुई उस पालखी पर चढा चढते समय उसने पहिले पालखी की प्रदक्षिणा की, 'सीयं दुरुहिता सीहासणवरंसि पुरस्थाभिमुहे सनिसपणे ' पालखी पर चढकर वह पूर्वदिशाकी ओर मुंह करके वहां पर रखे हुए उत्तम-श्रेष सिंहासन पर बैठ गया, 'तएणं तस्स खत्तियकुमारस्स जमालिस्स माया व्हाया कयबलि जाव सरीरा हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरुहह ' उसके बैठ जानेके बाद उस क्षत्रियकुमार जमालिकी माताजो घाताना सिंहासनेथा लेथये.. "
३ २ " नी नापा “ yoपाहिया અલંકૃત થયે” એ પણ થઈ શકે છે, કારણ કે પુરપાદિ કે વડે કેશને અલંકૃત કરવામાં આવે છે. “કેશાલંકાર ” આદિ પદોમાં રૂપકાલંકારને प्रयोग ४२वामां मान्य छे. " अब्भुदेत्ता सीयं अणुप्पाहणी करेमाणे सीयं दुरुहइ " मी " अणुप्पदाहिणी " नुं तत्५ " प्रक्षिा ४२वी " याय छे.
જેની પ્રદક્ષિણા કરવાની હોય તે મૂર્તિ અદિને જમણે હાથ તરફ રાખીને પ્રદક્ષિણા કરાય છે તેથી “અનુપદાહિણી ” નો પ્રયોગ કર્યો છે) સિંહાસન ५२थी ही पातमीनी प्रक्षि! उसने तपासणी ५२ यच्या. "सीयं दुरुहिता सीहासणवर सि पुरत्थामिमुहे सन्निसण्णे" पासमी ५२ २३या ५छी તે ત્યાં ગોઠવેલા ઉત્તમ સિંહાસન પર પૂર્વ દિશા તરફ મુખ રાખીને બેસી गये.. "तरणं तस्स खत्तियकुमारस्स जमालिस्स माया लाया कयबलि जाव सरीरा हसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहा" જમાલી સિંહાસન પર બેસી ગયા પછી તેની માતા કે જે નાન, બલિકર્મ
श्री. भगवती सूत्र : ८