Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ उ०३३ २०१० जमालेक्षिानिरूपणम् ५३५ शृङ्गारस्य वस्त्राभरणरूपस्य अगारमिव यश्वरुश्व वेषो नेपथ्यं यस्याः सा तथा, 'संगयगय जार रूवजोव्वणविलासकलिया सुन्दरथणजहणवयणकरचरणणयणलावण्यरूवजोधणगुणोववेया' संगतगत यावत् हसितमणित वि. त्रितविलाससंलापोल्लापनिपुणयुक्तोपचारकुशला, तत्र-संगतेषु समुचितेषु गतादिषु, तत्र गतं-गतिर्गमनं हसितं-मन्दहास्यं, भाणितं भाषणं चित्रितः विचित्र: विलासः-नेत्रविकारः, यदुक्तम्-" विलासो नेत्रज़ो ज्ञेयः" इति ' संलापः-मिथो आभाषणम् , यदुक्तम्-" संलापोभाषण मिथः," इति, उल्लापः-काकु वचनेन वर्णनम् , " यदुक्तम् "काक्यावर्णनमुल्लापः” इति । एतेषु निपुणा. वेसा' इतने में ही वहाँ एक और दूसरी सुन्दर स्त्री आई, जो जमालि क्षत्रियकुमारके पीछे खडी हो गई, इसने जो उस समय अपना सुन्दर वेष बना रक्खा था वह ऐसा प्रतीत होता था कि मानो वह वस्त्राभरण रूप शृंगारका एक घर है 'संगयगयजाव रूवजोव्यणविलास. कलिया, सुन्दर थण जहणवयणकरचरणणयणलावण्णरूपजोव्वणगुणोक्वेया' यहाँ पर 'संगय गय' के जो 'जाव' पद आया है, उससे "हसित, भणित, चित्रित विलास संलापउल्लापनिपुणयुक्तोपचारकुसला" इस पाठका संग्रह हुआ है, तथा यह अपनी सुन्दर उचित चाल चलने में बडी निपुण थी, उचित मन्द हास्य करने में बडी दक्ष थी, उचित बोलने में बहुत चतुर थी, विविध प्रकारके उचित विलासमें-नेत्रविचारमें अधिक चतुर थी, संलापमें-परस्पर उचित वातचीत करनेमें बहुत अधिक विदुषी थी, उचित उल्लापमें काकुरूपसे યુવતી પણ રથ પર આરોહણ કરીને ક્ષત્રિયકુમાર જમાલીની પાછળ ઊભી રહી. તેની વેષભૂષા અને તેનાં આભૂષણે એટલા બધા સુંદર હતાં કે તે
साम२६४ ३५ श्रृंगार ५२२ साती ती. '' संगय गय जाव व जोवणविलासकलिया, सुदर थणजहणवयणकरचरणणयणलावण्णरूपजोधणगुणोववेया" मी " संगयगय " नी साथै २ " जाव ( ५५"त) ५४ साव्यु छ तना १२॥ नीचे प्रमाणे ने सूत्र५४४ ५४१ ३२३1. "हसित, भणित, चित्रितविलाससंलापउल्लापनिपुणयुक्तोपचारकुशला " नी यापानी म પણ ઘણું સુંદર હતી, ઉચિત મન્દ હાસ્ય કરવામાં પણ તે ઘણી દક્ષ હતી. ઉચિત વાણું બોલવામાં પણ તે નિપુણ હતી, વિવિધ પ્રકારના ઉચિત વિલા. સમાં (નેત્ર સમસ્યા આદિમાં) પણ તે દક્ષ હતી તે સંલાપમાં (એક બીજા સાથે ઉચિત વાતચીત કરવામાં ) અને ઉદલાપમાં (ઉચિત રીતે વર્ણન કરવામાં) પણ નિપુણ હતી, જેની સાથે કેવી રીતે વર્તવું જોઈએ, તે સમજ
श्री. भगवती सूत्र : ८