Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०९७०३३०१० जमाले वक्षानिरूपणम्
५२९
चतुर्विधेन अलङ्कारेण सर्वथा जमालि सुसज्जितं कुरुत इत्यर्थः । ' तरणं से जमालिस्स खत्तियकुमारस्स पिया को बियपुरिसे सहावेइ, सहावेत्ता एवं वयासी - ' ततः खलु तस्य जमाले : क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, आहूयति, शब्दयित्वा आहूय एवं वक्ष्यमाणपकारेण अत्रादीत्- 'खिपामेव भो देवाणुपिया ! अणेगखंभसयसन्निविडं लीलडियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जात्र मणिरयणघंटियाजालपरिक्खिस पुरिससह स्सवाहणीयं सीयं उबवेह भो देवानुप्रियाः । क्षिप्रमेव- शीघ्रातिशीघ्रमेव अनेक स्तम्भशतसन्निविष्टाम् अनेकेषु स्तम्भशतेषु सन्निविष्टाम् रचितां स्थापितां वा, लीला स्थितशा लिभञ्जिकाम् - लीलया स्थिताः शालिमञ्जिकाः पुतलिका विशेषा यत्र सा ताम्, यथा राजमनीये एकादशे सूत्रे विमानवर्णकः
"
कोड बियपुरिसे सदावेह, सद्दावित्ता एवं वयासी' इतना सब कुछ हो जाने पर फिर क्षत्रियकुमार जमालिके पिताने अपने आज्ञाकारी सेवकोंको बुलाया और उनसे ऐसा कहा खिप्पामेव भो देवाणुपिया ! अणेगखं भसयसन्निहिं लील द्वियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंटियाजालपरिक्खित्तं पुरिस सहस्स वाहणीयं सीयं उagवेह ' हे देवानुप्रियो ! तुम लोग शीघ्रातिशीघ्रही एक पालखी तैयार करो जो सैकड़ो खंभोंवाली हो जिसमें क्रीडा करती हुई पुतलिकाएँ उकेरी गई हों, राजप्रश्नीय सूत्र के ११ वें सूत्रमें जैसा विमानका वर्णन किया गया है, ठीक उसीके अनुरूप इसे रचो, राजप्रनीय सूत्र विमानका वर्णन किस प्रकार से है सो इसे विभक्ति परि
" तरणं से जमालिस्स खत्तियकुमारस्स पिया कोडु बियपुरिसे सहावे, सावित्ता एवं वयासी " આ રીતે ક્ષત્રિયકુમાર જમાલીને વજ્ર, અલ કાર આદિથી વિભૂષિત કરીને તેના પિતાએ પેાતાના આજ્ઞાકારી સેવકોને લાવ્યા. याने तेमने या प्रमाणे धुं - " खिधामेव भो देवाणुपिया ! अणेगखं भक्षयसन्निविष्टुं लीलट्ठियसालभंजियागं जहा राय पसेणइज्जे त्रिमाणवण्णओ जाब मणिरयणचं टियाजालपरिक्वित्तं पुरिस सहरसवाहणीयं सोयं उवह " हे देवानुપ્રિયે! ! તમે બની શકે એટલી ત્વરાથી એક પાલખી તૈયાર કરી. તે પાલખીને સેંકડા સ્થા હાવા જોઇએ અને તે સ્થંભા ઉપર ક્રીડા કરતી પુતલીએ જડેલી હોવી જોઈએ. રાજપ્રનીય સૂત્રના ૧૧ માં સૂત્રમાં વિમાનનુ' જેવું વર્ચુન કરવામાં આવ્યુ છે એવી જ તે પાલખી ખનવી જોઈએ રાજપ્રશ્નીય સૂત્રમાં જે વિમાનનું જે વર્ષોંન કરવામાં આવ્યુ છે તે વધુન વિભક્તિના
भ-६७
શ્રી ભગવતી સૂત્ર : ૮